वाशिंगटन, राष्ट्रपतिः जो बाइडेन् मंगलवासरे अनागरिकाणां कृते विशालं आप्रवासनराहतं जारीकृतवान् यत् अमेरिकीनागरिकाणां अनागरिकपत्न्याः बालकानां च नागरिकतायाः मार्गं प्रस्तावयति, एतत् कदमः अमेरिकीनागरिकाणां प्रायः अर्धलक्षपत्न्याः, कतिपयानां सहस्राणां रक्षणं करिष्यति ये भारतीय-अमेरिकन-जनाः सन्ति।

"एतत् कार्यं अमेरिकीनागरिकाणां प्रायः अर्धलक्षपत्न्याः, २१ वर्षाणाम् अधः प्रायः ५०,००० अनागरिकबालानां च रक्षणं करिष्यति येषां मातापितरौ अमेरिकीनागरिकेण सह विवाहिताः सन्ति" इति श्वेतभवने उक्तम्

बाइडेन् इत्यनेन गृहसुरक्षाविभागाय निर्देशः दत्तः यत् अनागरिकपत्नीभिः बालकैः च सह अमेरिकीनागरिकाः स्वपरिवारं एकत्र स्थापयितुं शक्नुवन्ति इति सुनिश्चित्य कार्यवाही कर्तुं।

एषा नूतना प्रक्रिया कतिपयेभ्यः गैर-नागरिकपत्नीभ्यः बालकेभ्यः च देशं त्यक्त्वा विना वैधानिकस्थायिनिवासार्थं - यस्य स्थितिं प्राप्तुं ते पूर्वमेव योग्याः सन्ति - आवेदनं कर्तुं साहाय्यं करिष्यति इति श्वेतभवने उक्तम्।

एतानि कार्याणि पारिवारिक-एकतां प्रवर्धयिष्यन्ति, अस्माकं अर्थव्यवस्थां च सुदृढां करिष्यन्ति, देशस्य महत्त्वपूर्णं लाभं प्रदास्यन्ति, अमेरिकी-नागरिकाणां तेषां गैर-नागरिकाणां परिवारस्य सदस्यानां च एकत्र स्थातुं साहाय्यं करिष्यन्ति इति अत्र उक्तम् |.

बाइडेन् इत्यनेन अपि निर्देशः दत्तः यत् DACA-प्राप्तकाः अन्ये च स्वप्नदर्शकाः सहिताः व्यक्तिः, ये संयुक्तराज्ये मान्यताप्राप्ते अमेरिकी-उच्चशिक्षासंस्थायां उपाधिं अर्जितवन्तः, ये च स्वसम्बद्धे क्षेत्रे अमेरिकीनियोक्तुः रोजगारस्य प्रस्तावं प्राप्तवन्तः डिग्री, अधिकशीघ्रं कार्यवीजां प्राप्तुं।

"अमेरिकादेशे शिक्षिताः व्यक्तिः अस्माकं देशस्य लाभाय स्वकौशलस्य शिक्षायाः च उपयोगं कर्तुं समर्थाः भवेयुः इति सुनिश्चितं कर्तुं अस्माकं राष्ट्रहिते इति स्वीकृत्य प्रशासनं महाविद्यालयात् स्नातकपदवीं प्राप्तानां कृते रोजगारवीजाप्रक्रियायाः सुविधायै कार्यं कुर्वन् अस्ति तथा च उच्च-कुशल-कार्य-प्रस्तावः अस्ति, यत्र DACA-प्राप्तकाः अन्ये च स्वप्नदर्शकाः सन्ति” इति व्हाइट हाउस् अवदत् ।

व्हाइट हाउसस्य अनुसारं पात्रतां प्राप्तुं अनागरिकाः - २०२४ तमस्य वर्षस्य जूनमासस्य १७ दिनाङ्कपर्यन्तं - १० वर्षाणि वा अधिकं वा अमेरिकादेशे निवसन्ति, अमेरिकीनागरिकेण सह कानूनीरूपेण विवाहिताः भवेयुः, तथा च सर्वाणि प्रयोज्यकानूनीआवश्यकतानि पूरयन्ति . समासे ये अस्याः प्रक्रियायाः योग्याः सन्ति ते २३ वर्षाणि यावत् अमेरिकादेशे निवसन्ति ।

येषां कृते DHS इत्यस्य आवेदनस्य प्रकरण-प्रकरण-मूल्यांकनस्य अनन्तरं अनुमोदनं भवति, तेषां स्थायी निवासार्थं आवेदनं कर्तुं वर्षत्रयस्य अवधिः प्रदत्तः भविष्यति। तेषां कृते अमेरिकादेशे स्वपरिवारेण सह स्थातुं अनुमतिः भविष्यति, वर्षत्रयं यावत् कार्यप्राधिकरणस्य योग्यता च भविष्यति। एतत् सर्वेषां विवाहितदम्पतीनां कृते प्रवर्तते ये योग्याः सन्ति।

व्हाइट हाउसस्य अनुसारं अयं कार्यक्रमः अमेरिकीनागरिकाणां प्रायः अर्धलक्षपत्न्याः, तथा च २१ वर्षाणाम् अधः प्रायः ५०,००० अनागरिकबालानां रक्षणं करिष्यति येषां मातापितरौ अमेरिकीनागरिकेण सह विवाहिताः सन्ति

अमेरिकीनागरिकेण सह विवाहिताः ११ लक्षाधिकाः अदस्तावेजहीनाः पतिपत्न्यः, येषु सहस्राणि भारतीय-अमेरिकन-जनाः सन्ति, ते अमेरिका-देशे समासे १६ वर्षाणि यावत् निवसन्ति, बहवः च न्यूनातिन्यूनं दशकं यावत् अमेरिकी-नागरिक-पत्नीभिः सह विवाहिताः सन्ति अस्य घोषणायाः प्रभावः राष्ट्रव्यापिरूपेण अमेरिकीनागरिकाणां प्रायः ५,००,००० अदस्तावेजरहितपत्नयः, अमेरिकीनागरिकाणां ५०,००० अदस्तावेजरहिताः बालकाः च प्रभाविताः भविष्यन्ति इति अपेक्षा अस्ति

अस्य कदमस्य विरोधं कुर्वन् प्रतिद्वन्द्वी ट्रम्प-अभियानेन उक्तं यत् बाइडेनस्य सामूहिकक्षमायाः योजना निःसंदेहं प्रवासी-अपराधेषु अधिकं उदयं जनयिष्यति, करदातृभ्यः कोटिकोटि-डॉलर्-रूप्यकाणि व्यययिष्यति, तेषां सामर्थ्यं न भवति, सार्वजनिकसेवासु अभिभूतं भविष्यति, अमेरिकी-वरिष्ठानां कृते सामाजिकसुरक्षा-मेडिकेर्-लाभान् चोरयित्वा निधिं करिष्यति अवैधजनानाम् लाभाः — अमेरिकनजनाः स्वस्य सम्पूर्णकार्यजीवने दत्तानां कार्यक्रमानां निष्कासनं ।

ट्रम्पस्य अभियानस्य राष्ट्रियप्रेससचिवः कैरोलिन् लीविट् इत्यनेन उक्तं यत्, बाइडेन् इत्यनेन स्वस्य सामूहिकक्षमायादेशद्वारा अवैधप्रवासस्य अन्यत् आमन्त्रणं निर्मितम्।

अमेरिकी-सीनेट्-बहुमत-सचेतकः सिनेट्-न्यायपालिक-समितेः अध्यक्षः डिक्-डरबिन्-इत्यनेन बाइडेन्-महोदयस्य घोषणायाः प्रशंसा कृता यत् सः DACA-धारकाः, अमेरिकी-नागरिकाणां च अदस्तावेज-रहिताः पतिपत्नयः, बालकाः च सन्ति

"यत्र न्यूनातिन्यूनं दशवर्षं यावत् अत्र निवसन्ति तेषां निर्वासनस्य भयं विना अत्र निवसितुं अवसरः अनुमन्यमानः न्याय्यः चिरकालः च। रिपब्लिकनपक्षः तस्य चयनितः नेता च आप्रवासं भयस्य द्वेषस्य च दृष्ट्या अमेरिकादेशस्य 'रक्तं विषं दातुं' च पश्यन्ति .राष्ट्रपतिः बाइडेन् अवगच्छति यत्, यथापि आव्हानात्मकं भवेत् तथापि अमेरिकीजनाः वयं के स्मः इति हृदये आप्रवासनम् अस्ति अद्यत्वे घोषणायाः कृते अहं राष्ट्रपतिः बाइडेन् इत्यस्य प्रशंसा करोमि” इति डरबिन् अवदत्।