बेङ्गलूरु, सोमवासरे अत्र केआरपुरम इत्यत्र केआरपुरम इत्यत्र केन्द्रीयराज्यमन्त्री शोभा करण्डलाजे इत्यस्य कारस्य खुले द्वारे दुर्घटनाम् अकुर्वत् ततः परं मोटरसाइकिलं सवारः भाजपाकार्यकर्ता बसयानेन आहतः।

पुलिसस्य अनुसारं स्थानीयतायाः गणेशमन्दिरस्य समीपे एव एषा घटना अभवत् मृतस्य प्रकाशः इति परिचयः कृतः अस्ति, तस्य स्थले एव मृत्युः अभवत्।

करण्डलाजे बेङ्गलूरु उत्तर निर्वाचनक्षेत्रात् लोकसभानिर्वाचनं प्रतिस्पर्धयति स्म तथा च प्रकाशः निर्वाचनप्रचारकाले तस्याः काफिलस्य अनुसरणं कुर्वन् आसीत्।

सूत्रेषु उक्तं यत् मन्त्री कारस्य अन्तः आसीत्। तस्याः यानस्य द्वारं वा उद्घाटितमात्रेण प्रकाशः तस्मिन् आघातं कृत्वा पतितः ।

मन्त्री अवदत् यत् पृष्ठतः आगच्छन्त्याः बसयानेन सः आहतः, तस्मात् हि तत्क्षणमेव मारितवान्। न ज्ञातं यत् करण्डलाजे एव द्वारं उद्घाटितवान् o अन्यस्य।

पश्चात् पत्रकारैः सह भाषमाणा सा प्रकाशस्य मृत्योः शोकं कृतवती ।

"वयं सर्वे दुःखिताः स्मः। प्रकाशः अस्माकं समर्पितः कार्यकर्ता आसीत्, यः पूर्वं u सह चौबीसघण्टा आसीत्। वयं तस्य परिवारेण सह स्मः। वयं अस्माकं भागनिधितः क्षतिपूर्तिं दास्यामः" इति मन्त्री पत्रकारैः उक्तवान्।