क्वेट्टा [बलूचिस्तान], क्वेट्टा-नगरात् केचन ५० कि.मी दूरे स्थिते संजदी-क्षेत्रे अङ्गार-खानस्य अन्तः मीथेन्-वायुः निःश्वासयित्वा न्यूनातिन्यूनं ११ जनाः स्वप्राणान् त्यक्तवन्तः इति डॉन्-संस्थायाः सूचना अस्ति

सोमवासरे घटितायाः अस्मिन् घटनायां नव अङ्गारखनकानां, अङ्गारकम्पनीप्रबन्धकस्य, ठेकेदारस्य च प्राणाः गताः।

"अङ्गारखनकाः खानिमध्ये १५०० पादपर्यन्तं गभीरं कार्यं कुर्वन्तः आसन् यदा गैसविस्फोटः आरब्धः, शीघ्रमेव तस्मिन् स्थाने प्रसृतः। सर्वे अङ्गारखनकाः बेहोशाः अभवन्" इति बलूचिस्तानदेशस्य खननानां मुख्यनिरीक्षकः अब्दुलघनी शाहवानी डॉन् इत्यस्मै अवदत्।

सः अपि अवदत् यत् सायं प्रायः पञ्चवादने ठेकेदारेन प्रबन्धकेन च सह खानिप्रवेशानन्तरं सार्धघण्टायाः अनन्तरं खनितः कोऽपि संकेतः न आगच्छति इति ज्ञातम्।

खानविभागस्य उद्धारदलाः प्रतिक्रियां न प्राप्य घटनास्थलं प्रति दौडं कृतवन्तः ।

प्रथमं सुरक्षासावधानतां स्वीकृत्य गैसस्य निष्कासनं कृत्वा यदा उद्धारकाः खानिं प्रविष्टवन्तः तदा कोऽपि जीवितः न प्राप्तः ।

"नव खनकाः अन्ये च द्वौ अपि खानिकायाः ​​अन्तः गहने मृतौ दृश्यन्ते" इति अधिकारी अवदत्, शवः समीपस्थे स्वास्थ्यसुविधायां स्थानान्तरिताः, तत्रैव मृताः इति डॉन् इत्यस्य मते।

मुख्यनिरीक्षकेन उक्तं यत् एषा खानिः संयुक्तकोयलाखननकम्पन्योः अस्ति, ये खनकाः प्राणान् त्यक्तवन्तः ते सर्वे स्वाट्-नगरात् आगताः इति ।

अस्य घटनायाः अन्वेषणं प्रचलति। अङ्गारखानम् अधुना यावत् सीलबद्धम् अस्ति।