आन्दोलनकारिणः शिक्षाविभागे पुनर्स्थापनस्य आग्रहं कुर्वन्तः आसन्। सोमवासरे अपराह्णे ते पटना-चिडियाघरस्य समीपे समागताः।

यतः ते बहुसंख्याकाः आसन्, तस्मात् स्थानात् निर्गन्तुं न सज्जाः आसन्, तस्मात् पुलिसैः तेषां विकीर्णनार्थं लाठीचार्जस्य आश्रयः कृतः ।

“वयं बेली रोड् इत्यत्र विरोधं कुर्वन्तः आसन् यदा पुलिस आगत्य विना किमपि चेतावनीम् लाठीचार्जं आरब्धवान्। अतिथिशिक्षकाणां बहुमतं १५ तः २० वर्षाणि यावत् शिक्षाविभागेन सह सम्बद्धम् आसीत् । अधुना वयं ५० वर्षीयाः स्मः, अस्मिन् वयसि वयं कथं कार्यं प्राप्नुमः?” इति एकः आन्दोलनकारी अवदत्।

बिहारसर्वकारेण अतिथिशिक्षकाणां निष्कासनं कृत्वा बीपीएससी परीक्षायां उत्तीर्णानां नूतनानां शिक्षकाणां नियुक्तिः कृता अस्ति। अतिथिशिक्षकाणां निष्कासनार्थं तत्तत्जिल्हेषु जिलादण्डाधिकारिकार्यालयेन आदेशः जारीकृतः।

घटनायाः प्रतिक्रियां दत्त्वा ड्यूटी मजिस्ट्रेट् वाई एच् खानः अवदत् यत् पटना-चिडियाघरस्य समीपे शिक्षकाः विरोधं कुर्वन्ति स्म यत् गलतम् अस्ति। प्रशासनेन प्रथमं तान् स्थानं रिक्तं कर्तुं चेतावनी दत्ता। यदा ते न चलन्ति स्म तदा मृदुः लाठीचार्जः कृतः । अस्मिन् प्रसङ्गे कस्यचित् गम्भीररूपेण क्षतिः न अभवत् इति सूचना न प्राप्ता ।

राज्यसर्वकारस्य आदेशेन बिहारे प्रायः ४२०० अतिथिशिक्षकाणां कार्याणि त्यक्तानि। ततः परं ते स्वस्य पुनर्स्थापनस्य आग्रहं कुर्वन्तः निरन्तरं विरोधं कुर्वन्ति ।