मुम्बई, बम्बई उच्चन्यायालयेन सोमवासरे ७/११ धारावाहिकरेलविस्फोटप्रकरणे दोषी नासिककेन्द्रीयकारागारात् द्वितीयसत्रस्य कानूनपरीक्षायाः एकस्य पत्रस्य कृते उपस्थितः भवितुम् अनुमतिः दत्ता।

दोषी मोहम्मद साजिद मार्गूब अन्सारी दक्षिणमुम्बईनगरस्य सिद्धार्थ विधिमहाविद्यालये मे ३ तः १५ मे पर्यन्तं द्वितीयसत्रस्य विधिपरीक्षायां भागं ग्रहीतुं अनुमतिं याचितवान् आसीत्।

न्यायालयेन मेमासे तस्य परीक्षायां शारीरिकरूपेण उपस्थितः भवितुम् अनुमतिः दत्ता आसीत्, नाशिक्-केन्द्रीयकारागारस्य अधिकारिभ्यः परीक्षादिनाङ्केषु महाविद्यालये तं प्रस्तुतुं निर्देशः अपि दत्तः आसीत्

मे १० दिनाङ्के अन्सारी इत्यनेन महाविद्यालये समये एव प्रस्तुतीकरणं कर्तुं न शक्यते इति कारणेन केषाञ्चन कागदानां कृते उपस्थितः न भवितुम् अर्हति इति दावान् कृत्वा आवेदनपत्रं प्रस्तावितं । जेल-अधिकारिणः अवदन् यत् यथार्थ-प्रयत्नाः अपि अन्सारी-महाविद्यालये समये एव उत्पादनं कर्तुं न शक्यते ।

ततः उच्चतराधिकारी मुम्बईविश्वविद्यालयेन विचारयितुं पृष्टवान् यत् अन्सारी इत्यस्याः परीक्षायां ऑनलाइन उपस्थितिः अनुमतः भवितुम् अर्हति वा इति।

सोमवासरे विश्वविद्यालयस्य अधिवक्ता रुई रोड्रीग्स् इत्यनेन पीठिकायां सूचितं यत् अन्सारी इत्यस्याः नासिककारागारात् एव जूनमासस्य १२ दिनाङ्के निर्धारितस्य एकस्य अवशिष्टस्य पत्रस्य कृते उपस्थितुं अनुमतिः भवितुम् अर्हति।

रोड्रीग्जः न्यायालयं न्यवेदयत् यत् विश्वविद्यालयस्य अधिकारिणः कारागारस्य अधिकारिभिः राज्यस्य आतङ्कवादविरोधीदलस्य अधिकारिभिः च सह विचार्य परीक्षादिने जेलं प्रति निरीक्षकं प्रेषयितुं सहमताः।

सः अवदत् यत् प्रश्नपत्रं जेलस्य सामान्यमेल-सङ्केते, जेल-अधीक्षकस्य ईमेल-सङ्केते अपि ईमेल-पत्रेण प्रेषितं भविष्यति।

ततः अन्सारी प्रातः १०.३० वादनतः मध्याह्नद्वादशवादनपर्यन्तं कारागारस्य अन्तः स्वस्य पत्रस्य उत्तरं दातुं शक्नोति, तदनन्तरं तस्य उत्तरपत्रं निरीक्षकेन मुद्रितं कृत्वा सिद्धार्थ विधिमहाविद्यालयस्य प्राचार्यस्य कृते व्यक्तिगतरूपेण समर्पितं भविष्यति इति सः अवदत्।

पीठिका एतां व्यवस्थां स्वीकृतवती ।

न्यायालयेन डीआईजी (कारागार) इत्यनेन दाखिलस्य शपथपत्रस्य अपि संज्ञानं गृहीतम् यत् भविष्ये एतादृशान् आवेदनान् परिहरितुं कारागारेषु एव कैदिनां परीक्षां कर्तुं नीतिः निर्मातुं शक्यते।

न्यायालयेन उक्तं यत् एषा कारागारविभागेन गृहीता सकारात्मका वृत्तिः अस्ति तथा च अस्मिन् विषये तन्त्रं निर्मातुं शक्यते इति उक्तम्।

न्यायालयेन उक्तं यत्, जुलै-मासस्य प्रथमे दिने अस्य विषयस्य अधिकं श्रवणं करिष्यति।

जेल-अधिकारिणां कृते उपस्थितः अतिरिक्तः लोक-अभियोजकः मंखुवर-देशमुखः अवदत् यत् गम्भीर-अपराधेषु दोषीकृतान् कैदिनां जेल-बहिः नेतुम् सुरक्षा-चिन्ता उत्पद्यते।

यदा रोड्रीग्जः अवदत् यत् एतत् पूर्वानुमानरूपेण न ग्रहीतव्यम् इति, उच्चाधिकारी प्रश्नं कृतवान् यत् एतत् किमर्थं न ग्रहीतव्यम् इति।

"किमर्थं न? यदि जनाः स्वशैक्षिकयोग्यतां सुधारयितुम् इच्छन्ति तर्हि किमर्थं न? वयं अधिकान् वकिलान् इच्छामः" इति पीठिका विनोदं कृतवती।

२०१५ तमस्य वर्षस्य सितम्बरमासे विशेषन्यायालयेन अन्सारी इत्यस्य धारावाहिकविस्फोटप्रकरणे आजीवनकारावासस्य दोषी कृता आसीत् । २०१५ तमे वर्षे न्यायालयात् विधिशास्त्रस्य उपाधिं प्राप्तुं अनुमतिः प्राप्ता आसीत्, २०२३ तमे वर्षे प्रथमसत्रपरीक्षायां उपस्थितः भवितुम् अनुज्ञां प्राप्तवान् ।

अभियोजनपक्षः तस्य याचनायाः विरोधं कृतवान् आसीत् यत् सः गम्भीर-आरोपेषु दोषी उच्च-जोखिम-बन्दी अस्ति इति ।

२००६ तमे वर्षे जुलैमासस्य ११ दिनाङ्के बम्बस्य श्रृङ्खला पश्चिमरेलमार्गस्य सप्त उपनगरीयरेलयानानि विदारितवती, यत्र १८९ यात्रिकाः मृताः, ८२४ जनाः घातिताः च ।