गतमासे पुनिया इत्यस्य मूत्रस्य नमूना नाडा इत्यस्मै १० मार्च दिनाङ्के चयनपरीक्षायाः समये दातुं न अस्वीकृतः इति कारणेन अस्थायीरूपेण निलम्बितः अभवत्।

ट्रिब्यून-पत्रिकायाः ​​प्रतिवेदनानुसारं "गुरुवासरे नाडा-संस्थायाः नवीनतमः आदेशः जारीकृतः अस्ति, तस्य नवीनतमस्य निलम्बनस्य प्रतिक्रियां जुलै-मासस्य ११ दिनाङ्कपर्यन्तं दातुं कथितम् अस्ति" इति ।

स्वस्य प्रारम्भिक-अस्थायी-निलम्बन-आदेशस्य सूचनानां अनन्तरं मल्लः स्पष्टीकृतवान् यत् सः कदापि "स्वस्य नमूनाम् दातुं न अस्वीकृतवान्" तथा च नाडा-अधिकारिभ्यः तस्य नमूना-सङ्ग्रहार्थं प्रेषितस्य अवधि-समाप्त-किट्-विषये प्रतिक्रियां याचितवान्

पश्चात् डोपिंगविरोधी अनुशासनपरिषद् (एडीएपी) इत्यनेन ३० वर्षीयस्य मल्लयुद्धस्य निलम्बनं निरस्तं कृतम्, यत् नाडा इत्यनेन बजरङ्ग इत्यस्य उपरि औपचारिकरूपेण आरोपः न कृतः यत् अस्मिन् वर्षे मार्चमासे कथितरूपेण घटितस्य डोपिंगविरोधी नियमस्य उल्लङ्घनस्य आरोपः न कृतः।