गुरुवासरे प्रातःकालादेव केन्द्रीयजागृतिब्यूरो-अधिकारिणां दलं साइबर-सॉफ्टवेयर-विशेषज्ञैः सह तस्मिन् कार्यालये छापेमारी-अन्वेषण-कार्यक्रमस्य नूतनं दौरं कुर्वन् आसीत् पूर्वं मंगलवासरे बुधवासरे च एतादृशं छापं, अन्वेषणकार्यक्रमं च कृतम्।

कलकत्ता उच्चन्यायालयस्य न्यायाधीशराजशेखरमन्थस्य एकन्यायाधीशपीठस्य निर्देशस्य अनन्तरं केन्द्रीय एजेन्सी-अधिकारिणः साइबर-सॉफ्टवेयर-विशेषज्ञानाम् साहाय्यं गृह्णन्ति, यया सीबीआय-इत्यस्य सल्लाहः दत्तः यत् ओएमआर-पत्राणां विषये आँकडानां पुनर्प्राप्त्यर्थं कस्यापि विशेष-एजेन्सी-सहायतां गृह्णीयात् |.

परन्तु नवीनतम-अभियानस्य अन्वेषण-कार्यक्रमस्य च कारणेन अस्मिन् विषये किमपि महत्त्वपूर्णं पुनर्प्राप्तिः अभवत् वा इति विषये सीबीआई-अन्वेषकाः कठिन-ओष्ठाः सन्ति ।

न्यायाधीशमन्थस्य निर्देशानुसारं विशेषज्ञसंस्थानां सहायतां वहितुं सम्पूर्णं व्ययः पश्चिमबङ्गप्राथमिकशिक्षामण्डलेन (WBBPE) वहितव्यः इति कल्प्यते।

महत्त्वपूर्णं यत् ९ जुलै दिनाङ्के न्यायाधीशमन्था इत्यस्य पीठिकायां डब्ल्यूबीबीपीई-वकीलः विस्फोटकं प्रकाशनं कृतवान् यत् पश्चिमबङ्गस्य राज्यसञ्चालितविद्यालयेषु प्राथमिकशिक्षकाणां नियुक्त्यर्थं २०१७ तमे वर्षे लिखितपरीक्षायां प्रयुक्तानि ओएमआर-पत्राणि नष्टानि अभवन् तृणमूलकाङ्ग्रेसविधायकस्य पूर्वाध्यक्षस्य च डब्ल्यूबीबीपीई-अध्यक्षस्य माणिकभट्टाचार्यस्य निर्देशानुसारं एतत् कृतम् इति वकिलः अवदत्।

डब्ल्यूबीबीपीई-वकीलः न्यायालयाय अपि सूचितवान् यत् ओएमआर-पत्राणां नाशस्य निर्णयः भट्टाचार्येन स्वतन्त्रतया कृतः, यस्मिन् विषये अन्यैः बोर्डसदस्यैः स्वीकृतं किमपि संकल्पं विना।