शनिवासरे राज्यस्य स्वास्थ्यविभागेन याचितासु सूचनासु पञ्जीकरणसङ्ख्या, आधारः, पैनसङ्ख्याः, मोबाईलसङ्ख्याः, तेषां शैक्षणिकलेखानां विवरणं च अन्तर्भवति। निवासी चिकित्सापदाधिकारिणां वरिष्ठनिवासिनां च पदं अप्रैक्टिसपदं भवति यस्य अर्थः अस्ति यत् तेषां अस्पतालस्य कर्तव्यात् परं निजीचिकित्सां कर्तुं अनुमतिः नास्ति।

यद्यपि राज्यस्य स्वास्थ्यविभागेन एतादृशविवरणं प्राप्तुं कोऽपि कारणं न निर्दिष्टं तथापि राज्यसञ्चालितस्य आर.जी गतमासे अस्पतालपरिसरस्य अन्तः College & Hospital इति।

राज्यसञ्चालितचिकित्सामहाविद्यालयद्वयेन चिकित्सालययोः च संलग्नयोः निवासीचिकित्साधिकारिद्वयस्य एकस्य वरिष्ठनिवासीवैद्यस्य च निलम्बनस्य पृष्ठभूमितः अपि चिकित्साभ्रातृसङ्घस्य प्रतिनिधिभिः एषा अधिसूचना महत्त्वपूर्णा इति मन्यते। त्रयः पश्चिमबङ्गचिकित्सापरिषदः पूर्वस्य विवादास्पदस्य च प्राचार्यस्य संदीपघोषस्य निकटविश्वासिनः इति प्रसिद्धाः आसन् ।

घोषः सम्प्रति केन्द्रीयजागृतिब्यूरो (CBI) इत्यस्य निग्रहे अस्ति यतः तस्य कथितसम्बन्धः आर.जी. कर ।

निलम्बितनिवासीचिकित्साधिकारिद्वयस्य एकस्य वरिष्ठनिवासिनः च विरुद्धं कनिष्ठवैद्यान् स्वराजनैतिकप्रभावं कवचरूपेण उपयुज्य उत्पीडनं धमकीकृत्य च शिकायतां राशौ सन्ति।

निलम्बिताः त्रयः वैद्याः सन्ति बुर्ड्वान् चिकित्सामहाविद्यालयस्य रेडियोनिदानविभागस्य पूर्वनिवासीचिकित्साधिकारी (आरएमओ) अविक् दे; तस्यैव चिकित्सालयस्य विकृतिविज्ञानविभागेन संलग्नः पूर्ववरिष्ठनिवासीवैद्यः, मिदनापुर मेडिकल कॉलेज एण्ड हॉस्पिटलस्य निवासीचिकित्साधिकारी च डॉ. बिरूपाक्षविस्वासः मुस्तफिजुर रहमन मल्लिकः।

सोमवासरे सर्वोच्चन्यायालये घोरबलात्कारहत्यायाः विषये महत्त्वपूर्णा सुनवायी निर्धारिता अस्ति यदा सीबीआयः अस्मिन् विषये अन्वेषणविषये स्वस्य प्रगतिप्रतिवेदनं दातुं कल्प्यते।