कोलकाता, पश्चिमबङ्गादेशस्य अष्टसु लोकसभासीटेषु शान्तिपूर्वकं मतदानं प्रचलति स्म यतः सोमवासरे प्रातः ९ वादनपर्यन्तं १५.२४ प्रतिशतं मतदातानां मतदानं जातम् इति एकः निर्वाचनाधिकारी अवदत्।

बहारमपुर कृष्णनगर, रानाघाट (अनुसूचित जाति), बर्धामन पुरबा (अनुसूचित जाति), बर्धामन–दुर्गापुर, आसनसोल बोलपुर (अनुसूचित जाति) तथा बीरभूम के अष्ट लोकसभा निर्वाचन क्षेत्रों में कड़ा सुरक्षा व्यवस्था के बीच प्रातः 7 वादने मतदान प्रारम्भ हुआ।

कुलम् १,४५,३०,०१७ मतदातारः – ७३,८४,३५६ पुरुषाः, ७१,४५,३७९ महिलाः । तथा २८ तृतीयलिङ्गाः – सोमवासरे १५,५०७ परागणकेन्द्रेषु स्वस्य मताधिकारस्य प्रयोगं कर्तुं योग्याः सन्ति।

"प्रथमघण्टाद्वये मतदानं शान्तिपूर्णं अभवत् तथा च अष्टसु लोकसभाक्षेत्रेषु कुत्रापि अप्रियघटना नास्ति। प्रातः ९ वादनपर्यन्तं मतदातानां मतदानं १५.२४ प्रतिशतं कृतम्" इति सः अवदत्।

तृणमूलकाङ्ग्रेस-भाजपा-पक्षयोः द्वयोः अपि ईवी-विकारः, एजेण्ट्-मतदान-स्थानेषु प्रवेशं स्थगितम्, मतदातारं वा धमकीकृतं वा भिन्न-भिन्न-क्षेत्रेषु मतदानं कर्तुं गन्तुं स्थगितम् इति शिकायतां दातवन्तौ |.

टीएमसी प्रायः १३९ शिकायतां कृतवान् यदा भाजपायाः ३५ अधिकानि शिकायतां ९ वादनपर्यन्तं कृतम् इति अंशस्रोताः अवदन्।

"अस्माकं कृते ३५० शिकायतां प्राप्तानि, येषु ९९ शिकायतां निष्कासितानि। अस्माकं अधिकारिणः i तत्तत् निर्वाचनक्षेत्राणि अन्येषां विषये पश्यन्ति। तेषां शीघ्रं समाधानं भविष्यति" इति अधिकारी अवदत्।

काङ्ग्रेसबहारमपुरस्य प्रत्याशी अधीररंजनचौधरी तस्य टीएमसी प्रतिद्वन्द्वी फॉर्म क्रिकेटर यूसुफ पठानः च उक्तवन्तः यत् ते तत्र मतदानस्य संचालनस्य प्रकारेण प्रसन्नाः सन्ति।

अद्य प्रातः आरभ्य यथा मतदानं क्रियते तस्मात् अहं प्रसन्नः अस्मि। पोलिन् शान्तिपूर्णः अस्ति" इति पठानः पत्रकारैः सह उक्तवान्।

टीएमसी इत्यस्य कृष्णनगरस्य उम्मीदवारः महुआ मोइत्रा अपि अवदत् यत् तत्र निर्वाचनं शान्तिपूर्णं जातम् अस्ति तथा च सा तत्र मतदानस्य टैबं स्थापयितुं भिन्न-भिन्न-मतदान-केन्द्रेषु गच्छति।

मतदानपरिषद् ३६४७ मतदानकेन्द्राणि महत्त्वपूर्णानि इति चिह्नितवन्तः।

अधिकतमं ६५९ महत्त्वपूर्णमतदानकेन्द्राणि बोलपुरनगरे सन्ति, यदा तु ३०१ एतादृशानां बूथानां पट्टे संख्या बर्धामनपुरबासीट् इत्यत्र सन्ति..

बीरभूमसीटे ६४० महत्त्वपूर्णमतदानकेन्द्राणि सन्ति, बहारमपुरे ५५८, बुरद्वान-दुर्गापुरे ४२२, रानाघाट ४१०, कृष्णनगर ३३८, आसनसोल् ३१९ हेक्टेयराः सन्ति ।

बर्धामापुरबानगरे अधिकतमं १५२, बीरभूमे १३१, आसनसोल-दुर्गापुरपुलिसआयुक्तक्षेत्रे ८८, ८१ i कृष्णनगरे, मुर्शिदाबादनगरे ७३, रानाघाटे ५४ कम्पनयः केन्द्रीयबलस्य अधिकतमं तैनाताः सन्ति