प्रकरणे अभियुक्तत्रयस्य अभावात् प्रक्रिया विलम्बिता अभवत् ।

त्रयाणां अभियुक्तानां मध्ये एकः बिनयमिश्रः चिरकालात् पलायितः अस्ति।

सीबीआइ-समित्याः समीपे उपलब्धा सूचनानुसारं सः सम्प्रति वनुआतद्वीपे निवसति यत्र सः भारतीयराहत्यपत्रं समर्प्य नागरिकतां प्राप्तवान् अस्ति ।

तस्य अतिरिक्तं जॉयडेब मोण्डल्, नारायण खर्गे च अन्ये द्वे अभियुक्तौ स्तः wh मंगलवासरे विशेषन्यायालये अनुपस्थितौ आस्ताम्।

तेषां वकिलाः न्यायालयं सूचितवन्तः यत् ते अस्वस्थतायाः कारणात् शारीरिकरूपेण उपस्थिताः न भवितुम् अर्हन्ति।

प्रकरणे आरोप-निर्धारण-प्रक्रियायाः अग्रिमा तिथिः जुलाई-मासस्य ३ दिनाङ्कः अस्ति तथा च न्यायाधीशः निर्णयं कृतवान् यत् तस्मिन् दिने सर्वे अभियुक्ताः न्यायालये उपस्थिताः भवेयुः इति।

सीबीआइ इत्यनेन विशेषन्यायालये पूरक-आरोपपत्रद्वयं थ-प्रकरणे प्रदत्तम् अस्ति।

मंगलवासरे सीबीआइ-वकीलः न्यायालयं सूचितवान् यत् ते अग्रिम-सुनवाय-तिथिपर्यन्तं अस्मिन् विषये अन्यत् पूरक-आरोपपत्रं दास्यन्ति, तस्मिन् केचन ने नाम समाविष्टाः भविष्यन्ति |.

परन्तु न्यायाधीशः अन्वेषणस्य अन्तिमपदे नूतनं पूरकं आरोपपत्रं दातुं कारणं प्रश्नं कृतवान्।

पूर्वेषु आरोपपत्रेषु केषाञ्चन निगमसंस्थानां अतिरिक्तं ४३ व्यक्तिनां नामकरणं कृतम् आसीत्, येषु केचन पूर्वमेव दिवालिया इति घोषिताः सन्ति ।