कोलकाता, पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी शुक्रवासरे घोषितवती यत् सः सर्वकारः उच्चन्यायालयस्य समीपं गमिष्यति, कलकत्ता उच्च न्यायालयस्य आदेशं चुनौतीं दत्त्वा यत् राज्ये २०१० तः जारीकृतानि सर्वाणि ओबीसी प्रमाणपत्राणि रद्दं कृतवन्तः।

दक्षिण २४ परगनामण्डलस्य सागरनगरे निर्वाचनसभां सम्बोधयन्ती सा अवदत् यत् राज्यसर्वकारः ग्रीष्मकालीनावकाशस्य अनन्तरं आदेशस्य विरुद्धं उच्चन्यायालये अपीलं करिष्यति।

“ओबीसी प्रमाणपत्राणि त्यक्तवन्तः आदेशः वयं न स्वीकुर्मः। वयं ग्रीष्मकालीनावकाशानन्तरं उच्चन्यायालये स्पर्धां करिष्यामः" इति बनर्जी अवदत्।

कलकत्ता उच्चन्यायालयेन बुधवासरे पश्चिमबङ्गस्य अनेकवर्गाणां कृते २०१० तः प्रदत्तं ओबीसी-पदवीं अवैधरूपेण अवैधरूपेण पातितम्, येन लोकसभानिर्वाचनस्य मध्ये राजनैतिकविमर्शः उत्पन्नः।

न्यायालयेन अवलोकितं यत् ७७ वर्गानां मुसलमानानां सूची o पश्चात्तापवर्गेषु समावेशः “तेषां मतबैङ्करूपेण व्यवहारः” इति ।

बनर्जी निर्वाचकान् आग्रहं कृतवान् यत् "टीएमसी विहाय भाजपायाः अन्यस्य वा भागस्य कृते एकं मतदानं न कुर्वन्तु येन भारतखण्डः केन्द्रे सर्वकारं निर्मातुम् अर्हति" इति।