प्रसंगवशं ५ जुलै दिनाङ्के कलकत्ता उच्चन्यायालयस्य न्यायाधीशराजशेखरमन्थस्य एकन्यायाधीशपीठेन सीबीआय-इत्यनेन निर्देशः दत्तः यत् ओएमआर-पत्राणां विषये आँकडानां पुनर्प्राप्त्यर्थं कस्यापि विशेषसंस्थायाः साहाय्यं गृह्णीयात् इति।

सूत्रेषु उक्तं यत् छापेमारी-अधिकारिणां सह गच्छन्तौ साइबर-सॉफ्टवेयर-विशेषज्ञौ स्वतन्त्रौ विशेषज्ञौ स्तः, अन्वेषण-संस्थायाः प्रत्यक्षतया सम्बद्धौ न स्तः।

सूत्रेषु अपि उक्तं यत् सीबीआई-अधिकारिभिः सह गच्छन्तः साइबर-विशेषज्ञाः २०१४ तमे वर्षे प्राथमिक-शिक्षक-नियुक्त्यर्थं लिखित-परीक्षायां प्रयुक्तैः ओएमआर-सम्बद्धानि आँकडानि बहिः-निर्मित-एजेन्सी-कार्यालयस्य सर्वरात् अथवा सङ्गणकात् पुनः प्राप्नुयुः |.

न्यायाधीशमन्थस्य निर्देशानुसारं विशेषज्ञसंस्थानां सहायतां वहितुं सम्पूर्णं व्ययः पश्चिमबङ्गप्राथमिकशिक्षामण्डलेन (WBBPE) वहितव्यः इति कल्प्यते।

२ जुलै दिनाङ्के न्यायाधीशः मन्था इत्यनेन सीबीआइ इत्यस्मै मूलहार्डडिस्कं प्रस्तूयितुं निर्देशः दत्तः यत्र प्राथमिकशिक्षकाणां नियुक्त्यर्थं लिखितपरीक्षासु प्रयुक्तानां ऑप्टिकल् मार्क् रिकग्निशन् (ओएमआर) पत्रिकाणां डिजिटाइज्ड् प्रतिलिपाः संगृहीताः आसन्।

परन्तु जुलैमासस्य ५ दिनाङ्के सीबीआई-वकीलः न्यायालयं सूचितवान् यत् तेषां केन्द्रीय-एजेन्सी-अधिकारिणः न्यायालये अपि तथैव प्रस्तुतुं न शक्नुवन्ति इति । तदनन्तरं न्यायाधीशः मन्था इत्यनेन केन्द्रीयसंस्थायाः निर्देशः दत्तः यत् सः तत् दत्तांशं पुनः प्राप्तुं विश्वस्य कुत्रापि विशेषज्ञसंस्थानां साहाय्यं गृह्णीयात् ।