नवीदिल्ली, ई-वाणिज्य-मञ्चः फ्लिपकार्ट् शुक्रवासरे अवदत् यत् सः मञ्चे विक्रेतृणां कृते स्वस्य दरकार्डसंरचनानां सरलीकरणं कृतवान्।

संशोधित दरकार्डनीतिः, १८ मे, २०२४ तः प्रभावी, सरलीकृता चूहाकार्डसंरचना, किफायती FBF (फ्लिपकार्टद्वारा पूर्तिः) दराः, अद्यतनशिपिङ्गनीतिः च समाविष्टा अस्ति

फ्लिपकार्टस्य उपाध्यक्षः मुख्यबाजारस्थलः च राकेशकृष्णन् अवदत् यत्, "इदं दरकार्डस्य पुनर्निर्माणं फ्लिपकार्टस्य व्यापकपरिकल्पनायाः भागः अस्ति यत् परिचालनं सुव्यवस्थितं कर्तुं तथा च भारते सर्वत्र अस्माकं विशालविक्रेतृजालस्य दृढसमर्थनं प्रदातुं शक्नोति।