नवीदिल्ली, स्टार्टअप चायब्राण्ड् फ्रेशलीफ् इत्यनेन गुरुवासरे उक्तं यत् इन्फ्लेक्शन् प्वाइण्ट् वेञ्चर्स् इत्यस्य नेतृत्वे सीड्-राउण्ड् इत्यस्मिन् कोटिरूप्यकाणां धनं संग्रहितम्।

एकत्रितधनस्य उपयोगः विपणनप्रयत्नानाम् विस्ताराय, उत्पादनक्षमतां वर्धयितुं, नूतनानां उत्पादानाम् अनुसन्धानं विकासं च वर्धयितुं च भविष्यति इति कम्पनी विज्ञप्तौ उक्तवती।

२०२२ तमे वर्षे स्थापितायाः फ्रेशलीफ् इत्यस्य सम्प्रति ४० नगरेषु ५५० तः अधिकाः भण्डाराः सन्ति i भारत ।

कम्पनी विविधरुचिं प्राधान्यं च पूरयन् स्पार्कलिंग् एक पारम्परिकचाययोः स्वादानाम् अभिनवश्रेणीं प्रदाति