नवीदिल्ली, देशे न्यायिकमूलसंरचनानिर्माणार्थं २२५४.४३ कोटिरूप्यकाणां योजनां बुधवासरे सर्वकारेण अनुमोदितम्।

प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अध्यक्षतायां केन्द्रीयमन्त्रिमण्डलस्य बैठक्यां केन्द्रीयक्षेत्रस्य परियोजनायाः राष्ट्रियन्यायिकमूलसंरचनावर्धनयोजनायाः (NFlES) अनुमोदनं कृतम्, यस्य कुलवित्तीयव्ययः २०२४-२५ तः २०२८-२९ पर्यन्तं कार्यान्वितः भविष्यति २२५४.४३ कोटिरूप्यकाणि , इति आधिकारिकविज्ञप्तिपत्रे उक्तम्।

योजनायाः अन्तर्गतं न्यायिकपरिसराः प्रयोगशालाः च स्थापिताः भविष्यन्ति, अन्येषां आधारभूतसंरचनानां वर्धनं भविष्यति इति तया उक्तम्।

योजनायाः वित्तीयव्ययः गृहमन्त्रालयेन स्वस्य बजटात् एव प्रदत्तः भविष्यति।

योजनायाः अन्तर्गतं राष्ट्रियन्यायिकविज्ञानविश्वविद्यालयस्य परिसराः स्थापिताः भविष्यन्ति, देशे सर्वत्र केन्द्रीयन्यायिकविज्ञानप्रयोगशालाः स्थापिताः भविष्यन्ति।

एनएफएसयू इत्यस्य दिल्लीपरिसरस्य विद्यमानमूलसंरचना अपि वर्धिता भविष्यति।

भारतसर्वकारः प्रमाणानां वैज्ञानिकतया समये च न्यायिकपरीक्षायाः आधारेण प्रभावी कुशलं च आपराधिकन्यायव्यवस्थां स्थापयितुं प्रतिबद्धः इति विज्ञप्तौ उक्तम्।

योजना एकस्य कुशलस्य आपराधिकन्यायप्रक्रियायाः कृते प्रमाणानां समये वैज्ञानिकपरीक्षायां उच्चगुणवत्तायुक्तानां, प्रशिक्षितानां न्यायिकव्यावसायिकानां महत्त्वं रेखांकयति, प्रौद्योगिक्यां प्रगतेः लाभं लभते & अपराधस्य प्रकटीकरणानां पद्धतीनां च विकासं करोति।

नूतनानां आपराधिककायदानानां प्रवर्तनेन, येषु ७ वर्षाणि वा अधिकं वा दण्डः सम्बद्धानां अपराधानां न्यायिकजागृतिः अनिवार्यं भवति, न्यायिकविज्ञानप्रयोगशालानां कार्यभारस्य महती वृद्धिः अपेक्षिता अस्ति।

गतवर्षे प्रवर्तिता भारतीयन्यायसंहिता २०२३, भारतीयनगरिकसुरक्षसंहिता २०२३, भारतीयसाक्ष्याधिनियमः २०२३ च १ जुलैतः प्रवर्तते।

एते कानूनाः क्रमशः ब्रिटिशयुगस्य भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता, भारतीयसाक्ष्यकानूनस्य च स्थाने स्थातुं निश्चिताः सन्ति ।

ततः परं देशे न्यायिकविज्ञानप्रयोगशालासु (FSL) प्रशिक्षितन्यायिकजनशक्तेः महती अभावः अस्ति ।

एतस्याः वर्धितायाः माङ्गल्याः पूर्तये राष्ट्रियन्यायिकसंरचनायाः महत्त्वपूर्णनिवेशः, वर्धनं च अत्यावश्यकम् इति विज्ञप्तौ उक्तम्।

एनएफएसयू इत्यस्य अतिरिक्तपरिसरस्य बहिः परिसरस्य स्थापनायाः नूतनानां च केन्द्रीयन्यायिकविज्ञानप्रयोगशालानां स्थापना प्रशिक्षितन्यायिकजनशक्तिस्य अभावं सम्बोधयिष्यति, न्यायिकप्रयोगशालानां प्रकरणभारं लम्बिततां च न्यूनीकरिष्यति तथा च भारतसर्वकारस्य लक्ष्येण सह सङ्गतिं करिष्यति यत् अधिकस्य उच्चदोषदरे सुरक्षितता भविष्यति ९० प्रतिशतात् अधिकं इति उक्तम्।