प्रोविडेन्स् [गुयाना], भारतस्य कप्तानः रोहितशर्मा न मन्यते यत् दृढः बल्लेबाजः विराट् कोहली इत्यस्य रूपं "समस्या" अस्ति तथा च अभिप्रायः तत्र अस्ति इति अनुभवति तथा च सः दक्षिण आफ्रिकाविरुद्धं टी-२० विश्वकपस्य अन्तिमपक्षे उपस्थितः भवितुम् अर्हति।

इण्डियन प्रीमियरलीग (IPL) 2024 इत्यस्मिन् रॉयल चैलेन्जर्स् बेङ्गलूरु इत्यनेन सह बैंगनीवर्णस्य पैचस्य आनन्दं लब्धुं कोहली मार्की इवेण्ट् इत्यस्य सम्पूर्णे प्रचलने संस्करणे स्वस्य बल्लेबाजीतः रनस्य अन्वेषणं कुर्वन् अस्ति।

सप्तक्रीडासु अनुभवी बल्लेबाजः १०.७१ औसतेन ७५ धावनाङ्कान् संगृहीतवान् । इदं प्रतीयते स्म यत् इङ्ग्लैण्ड्-विरुद्धं सेमीफाइनल्-क्रीडा तस्य कृते सम्यक् मञ्चः आसीत् यत् सः प्रति-अग्नि-प्रहारं कृत्वा अन्तिम-क्रीडायाः पूर्वं स्वस्य रूपं अन्वेष्टुं शक्नोति ।

सः कन्दुकं मध्यविकेटस्य उपरि स्टैण्ड्-मध्ये धूमपानं कृतवान् यत् क्रीज-स्थले सम्भाव्यं दीर्घकालं यावत् स्थातुं शक्नोति इति संकेतं दत्तवान् । परन्तु कोहली इत्यनेन भारतीयः सीमां प्रति फाल्तुना पातयितुं प्रयत्नस्य अनन्तरं रीस् टॉप्ले इत्यस्मै पादौ स्तम्भं कटयित्वा प्रतिगोलीप्रहारं कर्तुं अनुमतिं दत्तवान् ।

कोहली इत्यस्य अत्यल्पस्य ऋतुस्य अभावेऽपि भारतीयः कप्तानः कोहली इत्यस्य रूपस्य विषये चिन्तितः नास्ति, अन्तिमपक्षे शो चोराय स्वदेशवासिनः समर्थनं कृतवान्।

"सः (कोहली) गुणवत्तापूर्णः क्रीडकः अस्ति। कोऽपि क्रीडकः तत् गन्तुं शक्नोति। वयं तस्य वर्गं अवगच्छामः तथा च एतेषु सर्वेषु बृहत्क्रीडासु तस्य महत्त्वं अवगच्छामः। रूपं कदापि समस्या न भवति। यदा भवान् १५ वर्षाणि यावत् क्रिकेट् क्रीडति तदा रूपं कदापि समस्या नास्ति सः उत्तमः दृश्यते, अभिप्रायः तत्रैव अस्ति, सः सम्भवतः अन्तिमपक्षस्य कृते बचतम् करोति (अन्तिमपक्षस्य कृते कोहली इत्यस्य समर्थनं करोति)।

२०२२ तमे वर्षे विश्वकपस्य सेमीफाइनल्-क्रीडायाः स्मृतिभिः व्याकुलः भारतः ६८ रनस्य व्यापकविजयेन अन्तिमपक्षे आक्रमणं कृतवान् ।

अक्षरपटेलस्य कुलदीपयादवस्य च स्पिनयुगलं प्रचण्डरूपेण धावित्वा त्रिसिंहानां लघुकार्यं कृत्वा १७२ रनस्य अनुसरणस्य समये १६.४ ओवरेषु १०३ रनस्य कृते प्रतिबन्धं कृतवान्

अक्षरः उद्घाटनक्रमं हृत्वा ३/२३ इत्यस्य प्रभावशालिनः वर्तनेन अभिनयं कृतवान् । कुलदीपः मध्यक्रमस्य प्रतिकारं कृत्वा ३/१९ इत्यस्य आकङ्क्षैः समाप्तं कृत्वा आदर्शसमर्थनं कृतवान् ।

रोहितस्य मतं यत् अन्तिमपक्षे विजयीरूपेण उद्भवस्य मन्त्रः अपराजितप्रोटियाविरुद्धं उत्तमं क्रिकेट् क्रीडितुं स्यात्।

"वयं दलरूपेण अतीव शान्ताः अस्मः। वयं अवसरं (अन्तिमम्) अवगच्छामः। समाहितः भवितुं भवतः उत्तमनिर्णयेषु सहायता भवति। तत् अस्मान् क्रीडां माध्यमेन कर्तुं साहाय्यं करिष्यति। भवतः उत्तमं क्रिकेट् क्रीडितुं प्राप्तम्। तदेव वयं कर्तुम् इच्छामः final.

भारतं दक्षिण आफ्रिका च शनिवासरे बार्बाडोस्-नगरस्य केन्सिङ्गटन्-ओवल-क्रीडायां अन्तिम-क्रीडायां द्वन्द्वं करिष्यन्ति ।