न्यूयॉर्क [अमेरिका], एकः म्यानहट्टन् जूरी डोनाल्ड ट्रम्प, पूर्वराष्ट्रपतिः एकः अनुमानितः 2024 रिपब्लिकन उम्मीदवारः न्यूयॉर्कस्य हश मनी आपराधिकविचारात् उद्भूतस्य प्रकरणे busines अभिलेखानां मिथ्याकरणस्य 34 अपराध-अभियोगेषु दोषी कृतवान् tha एकं अश्लील-तारकं मौनम् अकरोत्, CNN रिपोर्ट् This verdict marks a historic moment as Trump becomes the first president in U history to be convicted of a felony अभियोजकाः ट्रम्पस्य विरुद्धं आरोपं कृतवन्तः, २०१६ तमस्य वर्षस्य निर्वाचनस्य अखण्डतां क्षीणं कर्तुं उद्दिश्य अवैधषड्यंत्रे तस्य संलग्नतायाः आरोपं कृत्वा नकारात्मकसूचनाः दमनं कुर्वन्ति। प्रकरणस्य केन्द्रं वयस्कस्य चलच्चित्रनटस्य कृते कृतस्य हश-धनस्य भुक्तिस्य गोपनम् आसीत् निर्णायकमण्डलस्य निर्णयस्य अनन्तरं ट्रम्पः न्यायाधीशस्य घोरं निन्दां कृतवान्, तस्य "अपमानजनकता" इति लेबलं कृतवान्, "धांधली" इति निन्दितवान् च। "वयं किमपि दुष्कृतं न कृतवन्तः . अहं अतीव निर्दोषः पुरुषः अस्मि" इति न्यायालयात् निर्गत्य स्वस्य असन्तुष्टिं प्रकटयन् ट्रम्पः प्रतिपादितवान् । अपराधनिर्णयस्य अभावेऽपि ट्रम्पः स्वस्य निर्दोषतां निर्वाहितवान्, आगामिजननानां निर्वाचनं विषये जनमतस्य यथार्थमापरूपेण स्थापयति स्म । "वास्तविकः निर्णयः अस्ति going to be on November 5 by the people," he declared Trump also directed criticism towards the Manhattan District Attorney and th Biden administration, निराधारतया प्रकरणस्य उपरि तेषां प्रभावस्य दावाः पृथक् वक्तव्ये ट्रम्पस्य कानूनीदलेन निर्णयं चुनौतीं दातुं प्रतिज्ञा कृता, bu न्यायाधीशः जुआन मर्चान् इत्यनेन ट्रम्पस्य निर्दोषतायाः प्रस्तावः अङ्गीकृतः, ११ जुलै दिनाङ्के च दण्डस्य सुनवायी निर्धारिता अभवत्, एषः विवादः वयस्कचलच्चित्रस्य अभिनेत्री स्टॉर्मी डेनियल्स् इत्यनेन सह सम्मिलितस्य हश मनी योजनायाः आरोपानाम् उपरि केन्द्रितः आसीत्, निर्णायकमण्डलेन ट्रम्पः अस्याः योजनायाः सन्दर्भे व्यापारस्य अभिलेखानां मिथ्याकरणस्य दोषी इति ज्ञातम्, येषु ३४ अपराधाः सन्ति counts जूरी-पक्षस्य विचार-विमर्शस्य आरम्भात् पूर्वं, रक्षा-अभियोजन-पक्षः च समापन-तर्कं प्रददति, ट्रम्पस्य पूर्ववकीलस्य, माइकल-कोहेनस्य, भुगतानस्य विषये विपरीत-कथानां प्रस्तुत्य, तदनन्तरं प्रतिपूर्तिं च करोति ब्लैन्चे, कोहेनस्य विश्वसनीयतायाः उपरि प्रबलं आक्रमणं कृतवान्, तस्य उपमाम् अयच्छत्, तस्य उपमा प्रचुरं मृषावादिनः । ब्लैन्चे कोहेनस्य साक्ष्यस्य बदनामीं कर्तुं प्रयतितवान्, विशेषतः २०१६ तमस्य वर्षस्य अक्टोबर् २४ दिनाङ्के ट्रम्पेन सह एकस्य दूरभाषस्य विषये सः तर्कयति स्म यत् कोहेनस्य धोखाधड़ीयाः इतिहासेन तस्य दावान् अविश्वसनीयः अभवत् सहायकजिल्लाधिवक्ता जोशुआ स्टीङ्गलास् इत्यनेन कोहेनस्य साक्ष्यस्य वैधतां प्रतिपादयन् कोरोबोरेटिनसाक्ष्यं च प्रकाशयन् ब्लान्चे इत्यस्य तर्कस्य प्रतिकारः कृतः Steinglass इत्यनेन व्यक्तितः साक्ष्यस्य महत्त्वे बलं दत्तम् यथा डेविड् पेकरः, अमेरिकनमीडिया इन्क (AMI) इत्यस्य पूर्वप्रमुखः, i घटनानां कोहेनस्य संस्करणस्य समर्थनं कृतवान् सम्पूर्णे परीक्षणे, Steinglass meticulously guided jurors through th evidence, underscoring the consistency of the evidence and documentatio प्रस्तुत। सः कोहेन्-ट्रम्पयोः मध्ये जटिलगतिशीलतायाः उपरि बलं दत्तवान् यत् तेषां संचारः प्रायः गुप्तः द्रुतगतिः च इति लक्षणीयः अस्ति तथापि ट्रम्पः हश-धन-विचारे ३४ अपराध-आरोपेषु दोषी इति ज्ञात्वा बाइडेन्-प्रशासनस्य अपि दोषं दत्तवान् "अस्माकं सम्पूर्णः देशः अधुना एव धांधली क्रियते, " न्यायालयात् निर्गत्य ट्रम्पः पत्रकारैः उक्तवान्। "एतत् बाइडेन प्रशासनेन कृतम् आसीत् यत् टी एकं प्रतिद्वन्द्विनं, एकं राजनैतिकं प्रतिद्वन्द्विनं क्षतम् अथवा आहतं कर्तुं। सः अपि गुरुवासरे हि हश मनी ट्रायल इत्यस्मिन् दोषीनिर्णयस्य अनन्तरं स्वस्य टिप्पण्यां अवज्ञां कृतवान् "वयं युद्धं कुर्वन्तः भविष्यामः, वयं यावत् युद्धं करिष्यामः end, and we'll win because ou country's gone to hell," ट्रम्पः अवदत्, "अस्माकं समानं countr नास्ति इतः परं, अस्माकं विभक्तः गडबडः अस्ति। "वयं अस्माकं संविधानस्य कृते युद्धं करिष्यामः। एतत् बहुकालात् समाप्तम्" इति ट्रम्पः म्यानहट्टन्-नगरस्य न्यायालयस्य बहिः अवदत् इति सीएनएन-पत्रिकायाः ​​समाचारः।