अस्य दौरस्य समर्थनं वैलोर् कैपिटल ग्रुप् तथा जम्प ट्रेडिंग् ग्रुप् इत्यनेन नूतननिवेशकरूपेण, तथा च जेपी मोर्गन, स्टैण्डर्ड चार्टर्ड्, टेमासेक् इत्यनेन च विद्यमानशेयरधारकरूपेण कृतम्

"ब्लॉकचेन्-आधारित-घर्षण-रहितस्य, सीमापार-व्यवहारस्य कृते वयं अतीव उज्ज्वलं भविष्यं पश्यामः। विश्वस्य केचन उत्तम-बैङ्काः निवेशकाः च अस्माकं दृष्टेः समर्थनं कृत्वा, एतत् अधिकं प्रमाणीकरोति," इति हम्फ्री वैलेन्ब्रेडर, सीईओ, पार्टिओर्, एकस्मिन् वक्तव्ये अवदत्।

कम्पनीयाः अनुसारं एतत् नूतनं दौरं Intraday FX swaps, Cross-currency repos, Programmable Enterprise Liquidity Management, Just-in-Time बहु-बैङ्क-भुगतानम् इत्यादीनां नूतनानां क्षमतानां उन्नतिं सक्षमं करिष्यति

निवेशः पार्टिओर् इत्यस्य अन्तर्राष्ट्रीयजालवृद्धेः महत्त्वपूर्णरूपेण समर्थनं करिष्यति तथा च एईडी, एयूडी, बीआरएल, सीएडी, सीएनएच, जीबीपी, जेपीवाई, एमवाईआर, क्यूएआर, एसएआर इत्यादीनां अतिरिक्तमुद्राणां एकीकरणं च तस्य संजाले इति तया अजोडत्।

"पार्टियर् वैश्विकधनसञ्चारस्य, बङ्कानां मध्ये निपटनस्य च परिवर्तनस्य अत्यन्तं महत्त्वाकांक्षी प्रयासः अस्ति। एषः एकः अद्वितीयः दृष्टिकोणः अस्ति यत्र अस्मिन् उद्योगे परिवर्तनस्य उत्प्रेरकत्वेन बहुविधाः बङ्काः एकत्र आगताः सन्ति," इति शैलेन्द्रसिंहः, एमडी, पीक XV अवदत्।

तदतिरिक्तं प्रद्युम्ना अग्रवाल, एमडी, निवेश (ब्लॉकचेन्), तेमासेक, निवेशस्य एषः नवीनतमः दौरः "पार्टियर् इत्यनेन अस्य प्रयासस्य प्रति अविश्वसनीयप्रगतेः प्रमाणम्" अस्ति