मुम्बई, फिन्टेक् स्टार्टअप फिनसाल् इत्यनेन यूनिकॉर्न् इण्डिया वेञ्चर्स् तथा सीफण्ड् इत्येतयोः नेतृत्वे सेतुपरिक्रमे अन्येषां संस्थागतनिवेशकानां अपि सहभागितायां १५ कोटिरूप्यकाणि संग्रहितानि।

संकलितधनस्य उपयोगः ऋणसञ्चालनस्य स्केलीकरणाय एनबीएफसी-स्थापनार्थं भविष्यति तथा च बीमाप्रीमियमवित्तपोषणे स्वग्राहिभ्यः अधिकं मूल्यं प्रदातुं तथा च अन्येषां मध्ये बीमाकर्तृभिः, मध्यस्थैः, ऋणदातृभिः च सह अधिकरणनीतिकसाझेदारीविकासाय च भविष्यति इति कम्पनी इत्यनेन उक्तम् a statement.

सेवाप्रस्तावस्य विस्तारार्थं वितरणमार्गाणां वर्धनार्थं च धनस्य उपयोगं करिष्यति।

"एषः अन्तरिमसेतुपरिक्रमः अस्माकं पुस्तकानां स्केलिंग् इत्यत्र ध्यानं दातुं तथा च बीमाप्रीमियमवित्तपोषण-उद्योगे एनबीएफसी-निर्माणे विशालं कूर्दनं कर्तुं साहाय्यं करिष्यति" इति फिनसाल्-संस्थायाः सहसंस्थापकः मुख्यकार्यकारी च टिम मेथ्यूस् अवदत्

**** .

स्काई एयर इत्यनेन ४० लक्षं डॉलरं संग्रहितम्

* SaaS-आधारितस्वायत्तरसदसमाधानप्रदाता Skye Air इत्यनेन बुधवासरे उक्तं यत् सः स्वस्य Series A वित्तपोषणस्य दौरं बन्दं कृतवान्, यत्र प्रायः ४० लक्षं अमेरिकीडॉलर् (लगभग ३३ कोटिरूप्यकाणि) धनं संग्रहितम्।

धनसङ्ग्रहस्य दौरस्य समर्थनं माउण्ट् जूडी वेञ्चर्स्, चिराते वेञ्चर्स्, वेञ्चर् कैटलिस्ट्, विन्ड्रोस् कैपिटल, ट्रेमिस् कैपिटल इत्यनेन सह फाड् कैपिटल, मिस्फिट्स् कैपिटल, हैदराबाद एन्जेल्स्, सूनिकॉर्न वेञ्चर्स्, अन्ये विद्यमाननिवेशकाः, परिवारकार्यालयाः च सहभागिता कृता इति कम्पनी अवदत्।

ताजा राजधानी स्वास्थ्यसेवा, ई-वाणिज्य, द्रुतवाणिज्यवितरणं च कृते गुरुग्राम इत्यादिषु नगरेषु अन्तिममाइलजालस्य विस्तारं कर्तुं कम्पनीं साहाय्यं करिष्यति इति तया उक्तम्।

दिल्ली-एनसीआर-मुख्यालयस्य एषा फर्मः स्वास्थ्यसेवा, ई-वाणिज्यम्, त्वरित-वाणिज्यम्, कृषिवस्तूनाम् इत्यादीनां विविध-उद्योगानाम् मुख्यधारा-रसद-समाधानरूपेण ड्रोन्-वितरणस्य एकीकरणे केन्द्रीभूता अस्ति

**** .

स्टार एयर इत्यनेन नान्देद्-नागपुर, नन्द्-पुणे मार्गेषु विमानसेवाः संचालितुं

* क्षेत्रीयविवाहकसंस्था स्टार एयर इत्यनेन उक्तं यत् नन्ददतः एकं नागपुरं प्रति अपरं पुणेनगरं प्रति द्वौ नूतनौ विमानयानौ आरभेत, यत् जूनमासस्य द्वितीयदिनात् आरभ्यते।

एतत् एम्ब्रायर ई१७५ विमानेन सह संचालितं भविष्यति यत्र १२ व्यापारिकवर्गस्य आसनानां ६४ अर्थव्यवस्थावर्गस्य आसनानां च द्वयवर्गीयविन्यासः भविष्यति ।

एतेषां विमानयानानां योजनेन अधुना नन्द्-नगरं सम्पूर्णे भारते नव-प्रमुख-गन्तव्यस्थानैः सह सम्बद्धम् अस्ति ।

स्टार एयर इत्यस्य मुख्यकार्यकारी अधिकारी सिमरनसिंह तिवाना अवदत् यत्, "नान्डेड् अस्माकं कृते महत्त्वपूर्णं विपण्यम् अस्ति, नागपुर-पुणे-नगरयोः सह सम्बद्ध्य वयं क्षेत्रस्य विकासस्य समर्थनं कर्तुं, अस्माकं ग्राहकानाम् सुविधाजनकं कुशलं च यात्राविकल्पं प्रदातुं लक्ष्यं कुर्मः।"

सम्प्रति देशस्य २२ गन्तव्यस्थानेषु स्टार एयर इत्यस्य विमानसेवाः प्रचलति ।