नवीदिल्ली, दिल्ली कैपिटल्स् राजस्थान रॉयल्स् इत्यस्य उपरि २० रू-विजयेन सुन्दरं विजयं प्राप्तवान् यतः तेन मंगलवासरे अत्र स्वस्य पतली आईपीएल प्लेअफ् आशां जीवितं कृतवती।

राजस्थान रॉयल्स् इत्यनेन मैदानं स्वीकृत्य त्रिस्टन् स्टब्स् इत्यनेन २० गेन्देभ्यः ४१ रनस्य त्वरितगतिं कृत्वा दिल्ली कैपिटल्स् टी २२१/८ इति स्कोरः उत्थापितः।

तस्य उत्तरे राजस्थान रॉयल्स् ८ विकेट् २०१ रनस्य कृते प्रतिबन्धितः आसीत् यत्र कुलदीप यादवः दिल्लीयाः कृते गेन्दबाजस्य पिकः अभवत्, २/२५ रनस्य स्कोरेन प्रत्यागतवान् । खलील अहमदः (२/४७) मुकेशकुमारः (२/३०) अपि द्वौ विकेट्-द्वयं गृहीतवान् ।

अधुना दिल्ली प्लेअफ्-क्रीडायाः मध्य-तालिका-सङ्घर्षे चेन्नै-सुपर-किङ्ग्स्, सनराइजर्-हैदराबाद-लखनऊ-सुपे-जायन्ट्स्-इत्येतयोः सह १२-१२ अंकैः सह सम्मिलितवती ।

कप्तानः संजु सैमसनः राजस्थानस्य अनुसरणस्य नेतृत्वं कृतवान्, तृतीयस्य सत्रस्य पञ्चमम् अर्धशतकं कृतवान् ।

परन्तु तस्य ४६ कन्दुकयोः (८x४, ६x६) ८६ रनस्य भव्यं ठोकनं शा होप् इत्यनेन दीर्घकालीनसीमायाः धारायाम् विवादास्पदं पक्वं गृहीतस्य अनन्तरं समाप्तम्।

तदनन्तरं कुलदीपः स्वस्य अन्तिमे ओवरे द्विगुणं प्रहारं दत्त्वा राजस्थानस्य आशां वस्तुतः एनं कृतवान् ।

पूर्वं जेक् फ्रेजर-मैकगुर्क् (२० गेन्देषु ५०) अभिषेक पोरेल् (६५; ३६ कन्दुकयुगलौ केवलं २६ गेन्देषु ६० रनौ एकत्र कृतवन्तौ, ततः पूर्वं भारतस्य आफ्-स्पिनरः रविचन्द्राश्विनः (३/२४) पतनस्य आरम्भं कृतवान्

संक्षिप्त स्कोर : १.

दिल्ली कैपिटल्स् : २० ओवरेषु ८ विकेट् २२१ (जेक फ्रेजर-मैकगुर्क ५०, अभिषेक पोरेल् ६५ रविचन्द्रन अस्विन् ३/२४)।

राजस्थान रॉयल्स् : २० ओवरेषु ८ विकेट् २०१ (संजू सैमसन ८६; कुलदीप यादव २/२५ खलील अहमद २/४७, मुकेश कुमार २/३०)।