शीतलनसेवाप्रबन्धनअनुबन्धस्य अन्तर्गतं अभिनवतापीऊर्जाभण्डारणसहितं नवीकरणीय ऊर्जा एकीकरणस्य परीक्षणं कर्तुं तबरिदः प्लक्सा च।

भारत, २३ मे, २०२४ : भारते उच्चशिक्षायाः अनुसन्धानस्य च पुनः कल्पनां कुर्वन् प्रौद्योगिकीविश्वविद्यालयः प्लक्षविश्वविद्यालयेन तबरीद इण्डिया इत्यनेन सह साझेदारी कृत्वा विभिन्नानां ऊर्जाभण्डारणप्रौद्योगिकीनां परीक्षणार्थं जीवितप्रयोगशाला विकसिता अस्ति तथा च परिसरे स्मार्टमाइक्रोग्रिड् इत्यनेन सह तस्य एकीकरणम्। इत्यनेन सह अपूर्वसाझेदारी घोषितवती अस्ति। प्रारम्भे साझेदारी आवासीयशीतलन ऊर्जायाः उपभोगं न्यूनीकर्तुं जालनिर्भरतां न्यूनीकर्तुं च उद्देश्यं कृत्वा मेजबानभवने सौर ऊर्जायाः सह अभिनवचरणपरिवर्तनसामग्री (पीसीएम) आधारिततापी ऊर्जाभण्डारणस्य एकीकरणस्य परीक्षणं करिष्यति।

दक्षिण एशियायां विश्वविद्यालयपरिसरस्य कृते अस्य प्रथमप्रकारस्य कूलिंग एज ए सर्विस (CaaS) अनुबन्धस्य भागरूपेण तबरीद इण्डिया ऊर्जादक्षतां वर्धयितुं ९८% तः उपरि विश्वसनीयताप्रतिबद्धतां च प्रदातुं प्लाक्सा-संस्थायाः विद्यमानशीतलनप्रणालीनां प्रभारं गृह्णाति गृह्णीयात्। तापीयभण्डारणस्य विषये शोधस्य अतिरिक्तं प्लक्षः छात्रावासेषु उपयोक्तृणां व्यवहारपरिवर्तनं प्रवर्तयितुं उपभोगाधारितबिलिंगस्य प्रयोगं करिष्यति।तब्रिद एशियायाः प्रबन्धनिदेशकः सुधीर पेर्ला कथयति यत् “प्रौद्योगिक्याः संयोजनाय प्लक्षविश्वविद्यालयेन सह साझेदारी कर्तुं वयं उत्साहिताः स्मः तथा व्यापारप्रतिरूप नवीनता। अस्माकं नियोजितनवाचारानाम् कार्यान्वयनस्य माध्यमेन वयं बैटरी ऊर्जा-भण्डारणस्य स्थाने ताप-ऊर्जा-भण्डारण-प्रणाल्याः (TES) प्रणालीनां मूल्यस्य स्थायित्वस्य च लाभं प्रदर्शयितुं आशास्महे तथा च सततं ऊर्जा-संक्रमण-प्रयासेषु TES-प्रणालीनां मापनीयता-क्षमताम् अस्माकं उद्देश्यं अन्येषां बृहत् विश्वविद्यालयपरिसरानाम्, औद्योगिकनिकुञ्जानां, विशेष-आर्थिकक्षेत्राणां (SEZs) कृते निकटभविष्यत्काले यथार्थतया स्वनिर्भर-जाल-स्वतन्त्र-परिसरस्य आकांक्षां कर्तुं मार्गं प्रशस्तं कर्तुं वर्तते |.

इदं सहयोगं कूलिंग इनोवेशन लैब (CIL) इत्यस्य माध्यमेन IFC इत्यस्य पुरस्कारविजेतस्य TechEmerge कार्यक्रमस्य Tabrid India इत्यस्य व्यापकसाझेदारीयाः भागः अस्ति, यस्य उद्देश्यं अनुदान-वित्तपोषित-पायलट्-इत्यस्य अभिनव-व्यापार-प्रतिमानस्य च कार्यान्वयनद्वारा अभिनव-शीतलन-प्रौद्योगिक्याः विपण्य-अनुमोदनं त्वरितं कर्तुं वर्तते त्वरणं कर्तव्यम् अस्ति। एतत् सेटअपं दर्शयिष्यति यत् नवीकरणीय ऊर्जा-उत्पादने परिवर्तनशीलतायाः द्वय-समस्या, या २०२३ तमे वर्षे भारते नूतन-उत्पादन-क्षमतायाः ७०% भागः भवितुम् अर्हति स्म, तथा च वर्धमान-रात्रौ शीतलीकरण-माङ्गं पारम्परिकस्य, अधिक-महत्त्वस्य आवश्यकतां न्यूनीकर्तुं कथं सम्बोधयितुं शक्यते तथा च कर्तुं शक्यते।इदं पर्यावरण-अनुकूल-बैटरी-भण्डारण-प्रणालीं प्रवर्धयति, यत् स्थायि-दृष्टिकोणं ग्रिड्-स्वतन्त्रभवनानां, परिसरानाम् अथवा नगरानां अपि एकं पदं समीपं आनयति।

इण्डोरामा वेञ्चर्स् सेण्टर फ़ॉर् क्लीन एनर्जी प्लक्ष विश्वविद्यालयस्य प्राध्यापकः निदेशकश्च विशाल गर्गः कथयति यत् – “अत्याधुनिकसंशोधनस्य व्यापकशिक्षाकार्यक्रमस्य च माध्यमेन स्थायि ऊर्जायाः संक्रमणस्य नेतृत्वं कर्तुं वयं प्रतिबद्धाः स्मः। अस्माकं डिकार्बनीकरणलक्ष्याणां प्राप्तौ एकः प्रमुखः आव्हानः आवासीयशीतलीकरणे ऊर्जायाः उपभोगः अस्ति । वयं मन्यामहे यत् जिलाशीतलनसहितं तापसञ्चयस्य एतस्य आव्हानस्य निवारणाय महती क्षमता अस्ति। एतस्याः क्षमतायाः साक्षात्काराय अभिनवप्रौद्योगिकीनां, प्रभावीव्यापारप्रतिमानानाम्, समर्थननीतीनां च विकासाय व्यापकसंशोधनस्य आवश्यकता वर्तते येषु मानवकेन्द्रितनिर्माणं व्यवहारकारकाणां च विचारः भवति