वी.एम.पी.एल

बेङ्गलूरु (कर्नाटक) [भारत], जून २४ : अल्फासेन्ट्रिक हेल्थकेयर प्राइवेट् लिमिटेड् इत्यस्य अन्तर्गतं प्रीमियम हेल्थ् एण्ड् वेलनेस् सप्लीमेण्ट् ब्राण्ड् प्रोटाइज् भारतस्य प्रथमं क्लियर व्हे प्रोटीन् सप्लीमेण्ट् इत्यस्य प्रारम्भस्य घोषणां कुर्वन् गर्वम् अनुभवति यत् ९९ प्रतिशतं लैक्टोज-मुक्तम् अस्ति। इदं नवीनं उत्पादं फिटनेस-उत्साहिनां स्वास्थ्य-सचेतानां च व्यक्तिनां कृते ताजगीं सुपचयितुं च प्रोटीन-अनुभवं प्रदातुं डिजाइनं कृतम् अस्ति।

भारते लैक्टोज असहिष्णुता

प्रतिवेदनानुसारं प्रायः 'भारतीयानां १/३ भागः लैक्टोज-असहिष्णुः अस्ति' । अस्य अर्थः अस्ति यत् भारते बहवः व्यक्तिः दुग्धादिषु दुग्धजन्यपदार्थेषु दृश्यमानं शर्करां लैक्टोजं पचयितुं संघर्षं कुर्वन्ति । पारम्परिकेषु मृदाप्रोटीनपूरकेषु प्रायः लैक्टोजः भवति, येन एतेषां व्यक्तिनां प्रभावीरूपेण सेवनं कठिनं भवति ।

Protyze's समाधानम्

प्रोटाइज् इत्यस्य स्पष्टं मृदाप्रोटीनपृथक्करणं विशेषतया अस्य विषयस्य निवारणाय निर्मितम् अस्ति । ९९ प्रतिशतं लैक्टोज-रहितसामग्रीयुक्तं एतत् पूरकं लैक्टोज-असहिष्णुतायाः व्यक्तिनां कृते सुलभं पाचनं, इष्टतमं अवशोषणं च सुनिश्चितं करोति । उत्पादः Protyze इत्यस्य उन्नत-अनुसन्धान-विकास-केन्द्रे निर्मितः अस्ति, यत् असाधारण-परिणामानां कृते शीर्ष-स्तरीय-गुणवत्तां, कठोरपरीक्षणं च सुनिश्चितं करोति ।

प्रोटाइज् इत्यस्य अभूतपूर्वं सूत्रीकरणं गुञ्जा वा घनीभूतं वा मुक्तं भवति, येन सुलभं अवशोषणं पाचनं च सुनिश्चितं भवति । इष्टतमप्रोटीनसंश्लेषणार्थं ३.८ ग्रामस्य ल्युसिन् इत्यनेन सह एतत् पूरकं मांसपेशीनिर्माणस्य, पुनर्प्राप्तेः च कुञ्जी अस्ति ।

इदं भारतस्य सर्वोत्तमः मृत्तिकाप्रोटीनचूर्णः अस्ति, यत् आम आड़ू, स्ट्रॉबेरी कीवी इत्यादीनां स्वादानाम् एकश्रेणीयां उपलभ्यते , लिची मार्टिनी, इत्यादयः। उत्पादः कदापि सेवनार्थं विनिर्मितः अस्ति, भवेत् पूर्व-, अन्तर्-, अथवा पश्चात्-वर्कआउट्, तथा च जलेन सह मिश्रितं कृत्वा स्फूर्तिदायकं प्रोटीन-युक्तं च पेयं कर्तुं शक्यते इदं लसः-रहितं, कार्ब्स् न्यूनं, शर्करा अपि न योजितं, अतः आहारप्रतिबन्धयुक्तानां कृते अयं महान् विकल्पः अस्ति ।

मुख्यविशेषताः

* ९९ प्रतिशतं लैक्टोज-मुक्तम् : लैक्टोज-असहिष्णुतायाः व्यक्तिनां कृते सुलभं पाचनं इष्टतमं अवशोषणं च सुनिश्चितं करोति ।

* प्रति स्कूपं 24 ग्रामं प्रोटीनम् : मांसपेशीनां वृद्ध्यर्थं पुनर्प्राप्त्यर्थं च उच्चगुणवत्तायुक्तं मृदाप्रोटीनपृथक्करणस्य स्रोतः प्रदाति।

* ७.२ ग्रामं बीसीएए : अधिकबीसीएए सामग्रीयुक्तं मांसपेशीवृद्धिं पुनर्प्राप्तिं च समर्थयति ।

* अल्ट्रा लो कार्ब् : आहारप्रतिबन्धयुक्तानां वा प्राधान्यानां वा व्यक्तिनां कृते उपयुक्तम्।

* शून्यं योजितं शर्करा : योजितशर्करां विना ताजगीं स्वस्थं च प्रोटीनम् अनुभवं प्रदाति।

लाभाः

* सुलभपाचनम् : लैक्टोज असहिष्णुतायुक्तानां व्यक्तिनां कृते डिजाइनं कृतम्, सुलभपाचनं इष्टतमशोषणं च सुनिश्चितं करोति।

* इष्टतम अवशोषणम् : सुनिश्चितं करोति यत् शरीरं मांसपेशीनां वृद्ध्यर्थं पुनर्प्राप्त्यर्थं च प्रोटीनस्य प्रभावीरूपेण उपयोगं कर्तुं शक्नोति।

* मांसपेशीवृद्धिः पुनर्प्राप्तिः च : उच्चगुणवत्तायुक्तेन प्रोटीनस्रोतेन मांसपेशीवृद्धिः पुनर्प्राप्तिः च समर्थयति।

* लैक्टोज तथा लस मुक्त : आहारप्रतिबन्ध वा प्राधान्ययुक्तानां व्यक्तिनां कृते उपयुक्तम्।

प्रोटाइज् इत्यस्य मुख्यकार्यकारी विनीतकुमारः अवदत् यत्, "भारतस्य प्रथमं क्लियर व्हे प्रोटीन् इत्यस्य प्रारम्भं कृत्वा वयं रोमाञ्चिताः स्मः यत् ९९ प्रतिशतं लैक्टोज-रहितं सर्वोत्तमं क्लियर व्हे प्रोटीन् पूरकं भवति।" "अस्माकं लक्ष्यं उच्चगुणवत्तायुक्तं, सुपच्यमानं प्रोटीनम् अनुभवं प्रदातुं वर्तते यत् फिटनेस-उत्साहिनां स्वास्थ्य-सचेतानां च व्यक्तिनां लक्ष्यं प्राप्तुं समर्थयति। अस्माकं विश्वासः अस्ति यत् अस्माकं अभिनवः उत्पादः जनानां प्रोटीन-पूरकस्य सेवनस्य मार्गे क्रान्तिं करिष्यति।

प्रोटाइज् गुणवत्तायाः नवीनतायाश्च प्रति प्रतिबद्धः अस्ति, तस्य उत्पादाः गुणवत्तायाः सुरक्षायाश्च उच्चतमस्तरस्य अनुपालने अत्याधुनिकसुविधायां निर्मिताः सन्ति कम्पनी वैज्ञानिकरूपेण निर्मितानाम् उत्पादानाम् माध्यमेन व्यक्तिनां स्वस्थतरं, सुखदं जीवनं प्राप्तुं सशक्तीकरणाय समर्पिता अस्ति।

Protyze इत्यस्य उत्पादानाम् विषये अधिकाधिकं ज्ञातुं कृपया जालपुटं पश्यन्तु । https://www.protyze.com/