नवीदिल्ली, रियल्टी फर्म प्रेस्टीज एस्टेट्स् प्रोजेक्ट्स् लिमिटेड् इत्यनेन नूतनानां परियोजनानां प्रारम्भे विलम्बस्य कारणेन न्यूनमात्रायां अस्य वित्तवर्षस्य प्रथमत्रिमासे विक्रयबुकिंग् २३ प्रतिशतं न्यूनीकृत्य ३,०२९.५ कोटिरूप्यकाणि यावत् अभवत्।

अस्य विक्रयबुकिंग् वर्षपूर्वकाले ३,९१४.७ कोटिरूप्यकाणि आसीत् ।

नियामकदाखिले प्रेस्टीज एस्टेट्स् इत्यनेन उक्तं यत् एप्रिल-जून-मासेषु कम्पनी २८६ लक्षं वर्गफीट् विक्रीतवती यदा पूर्ववर्षस्य तदनुरूपकाले ३८३ लक्षं वर्गफीट् विक्रीतम्।

२०२४-२५ तमस्य वर्षस्य प्रथमत्रिमासे कुलानि यूनिट्-विक्रयणं १३६४ आसीत् ।

अपार्टमेण्ट्, विला, वाणिज्यिकस्थानानां कृते प्रतिवर्गफीट् ११,९३४ रुप्यकाणि औसतसाक्षात्कारः अभवत्, यत् वर्षे वर्षे (वर्षवर्षे) १६ प्रतिशतं अधिकम् आसीत् ।

भूखण्डेषु प्रतिवर्गफीट् ७,२८५ रुप्यकाणां औसतसाक्षात्कारः अभवत्, यत् वार्षिकरूपेण ४६ प्रतिशतं अधिकम् अस्ति ।

"वित्तवर्षस्य प्रथमत्रिमासे अस्माकं प्रदर्शनेन वयं प्रसन्नाः स्मः, यत् अस्माकं सुदृढं विपण्य-उपस्थितिं प्रतिबिम्बयति। निर्वाचनकालस्य अनुमोदनेषु परियोजना-प्रक्षेपणेषु च विलम्बस्य अभावेऽपि वयं अद्यापि 3,000 कोटिरूप्यकाणां सराहनीयं विक्रय-अङ्कं पारं कृतवन्तः," इति अध्यक्षः प्रबन्धकः च इरफान् रजाक् प्रेस्टीज एस्टेट्स् प्रोजेक्ट्स् इत्यस्य निदेशकः अवदत्।

सः अवदत् यत् कम्पनी स्वस्य शीर्षभूगोलानां विक्रयस्य स्वस्थं मिश्रणं निर्वाहितवती अस्ति -- बेङ्गलूरु (४३ प्रतिशतं), हैदराबाद (३२ प्रतिशतं), मुम्बई (२३ प्रतिशतं) च।

"आगामिषु त्रैमासिकेषु वयं विविधभूगोलेषु परियोजनानां विस्तृतपाइपलाइनं प्रारम्भं कर्तुं प्रतीक्षामहे" इति रजाक् अवदत्।

एताः परियोजनाः तस्य विपण्यस्थानं अधिकं सुदृढं करिष्यन्ति इति सः अवदत्।

देशस्य प्रमुखेषु अचलसम्पत्विकासकेषु अन्यतमः प्रेस्टीज ग्रुप् आवासीय, कार्यालय, खुदरा, आतिथ्य, गोदामपरियोजनानां निर्माणं करोति ।

प्रेस्टीज ग्रुप् इत्यनेन १९ कोटिवर्गफीट् विकासयोग्यक्षेत्रे ३०० परियोजनाः सम्पन्नाः सन्ति ।