पुरी (ओडिशा), भारते हाले भयानकतापतरङ्गानाम्, विश्वे नित्यं चरममौसमघटनानां च प्रकाशनं कृत्वा राष्ट्रपतिः द्रौपदी मुर्मू सोमवासरे जनान् आह यत् ते श्वः उत्तमस्य कृते पर्यावरणस्य रक्षणार्थं लघुतराणि स्थानीयानि च पदानि स्वीकुर्वन्तु।

अस्मिन् मन्दिरनगरे समुद्रतटं गत्वा सामाजिकमाध्यममञ्चे 'X' इति टिप्पण्यां मुर्मूः अवदत् यत् प्रदूषणस्य कारणेन समुद्राः, वनस्पतिजन्तुनां च समृद्धविविधता च बहुधा पीडितः अस्ति किन्तु प्रकृतेः अङ्के निवसन्तः जनाः परम्पराः स्थापिताः सन्ति "यत् दर्शयितुं शक्नोति अस्मान् मार्गः" इति ।

"उदाहरणार्थं तटीयक्षेत्रेषु निवासिनः समुद्रस्य वायुतरङ्गयोः भाषां जानन्ति। अस्माकं पूर्वजानां अनुसरणं कृत्वा ते समुद्रं ईश्वररूपेण पूजयन्ति" इति सा पर्यावरणस्य रक्षणस्य, संरक्षणस्य च उपायान् सूचयन्त्याः अवदत्।

राष्ट्रपतिः ६ जुलै दिनाङ्के चतुर्दिवसीयभ्रमणेन ओडिशानगरम् आगतः।

"अस्ति स्थानानि सन्ति ये अस्मान् जीवनस्य सारस्य निकटतया सम्पर्कं कुर्वन्ति, प्रकृतेः भागाः इति स्मारयन्ति च। पर्वताः, वनानि, नद्यः, समुद्रतीराणि च अस्माकं अन्तः गभीरं किमपि आकर्षयन्ति। अद्य समुद्रतीरे ​​गच्छन् अहं क परिवेशेन सह साझेदारी – मृदुवायुः, तरङ्गानाम् गर्जनं, जलस्य अपारविस्तारः च एषः ध्यानात्मकः अनुभवः आसीत्" इति सा अवदत् ।

मुर्मूः अवदत् यत् एतेन "मम कृते एकः गहनः आन्तरिकः शान्तिः आगतवती यत् अहं कालः महाप्रभुश्रीजगन्नाथजी इत्यस्य दर्शनं कृत्वा अपि अनुभूतवान्। तथा च एतादृशः अनुभवः अहमेव नास्मि; अस्माकं सर्वेषां कृते यदा किमपि तत् सम्मुखीभवति तदा एवम् अनुभवितुं शक्नुमः अस्मात् दूरं बृहत्तरः अस्ति, यः अस्मान् धारयति, अस्माकं जीवनं सार्थकं करोति च" इति।

नित्यं पिष्टस्य चञ्चलतायां जनाः प्रकृतिमातुः सह एतत् सम्बन्धं नष्टं कुर्वन्ति इति राष्ट्रपतिः समुद्रतटे तस्याः भ्रमणस्य चित्राणि साझां कृत्वा अवदत्।

"मानवजातिः मन्यते यत् प्रकृतौ निपुणतां प्राप्तवती, स्वस्य अल्पकालीनलाभाय च तस्याः शोषणं कुर्वती अस्ति। परिणामः सर्वेषां कृते द्रष्टुं शक्यते। अस्मिन् ग्रीष्मकाले भारतस्य अनेकेषु भागेषु उष्णतरङ्गस्य भयंकरः श्रृङ्खला अभवत्। परितः चरममौसमघटना अधिकाः अभवन् globe in recent years.

पृथिव्याः ७० प्रतिशताधिकं भागं समुद्रैः निर्मितम् अस्ति, वैश्विकतापस्य कारणेन समुद्रस्य स्तरस्य वृद्धिः भवति, तटीयक्षेत्राणां डुबकीयाः खतरा वर्तते इति सा अवदत्।

राष्ट्रपतिः अवदत् यत् पर्यावरणस्य रक्षणस्य संरक्षणस्य च आव्हानस्य सामना कर्तुं द्वौ उपायौ स्तः। सा अवदत् यत्, "सर्वकारेभ्यः अन्तर्राष्ट्रीयसङ्गठनेभ्यः च आगन्तुं शक्नुवन्ति व्यापकाः पदानि, लघुतराणि, स्थानीयानि पदानि च ये वयं नागरिकत्वेन ग्रहीतुं शक्नुमः" इति सा अवदत्।

"द्वौ अवश्यमेव पूरकौ स्तः। वयं यत् कर्तुं शक्नुमः तत् कर्तुं प्रतिज्ञां कुर्मः – व्यक्तिगतरूपेण, स्थानीयतया – उत्तमस्य श्वः कृते। वयं स्वसन्ततिभ्यः ऋणीः स्मः" इति मुर्मू अवदत्।