मुम्बई, गुरुवासरे प्रारम्भिकव्यापारे अमेरिकीडॉलरस्य विरुद्धं रुप्यकस्य व्यापारः संकीर्णपरिधिषु अभवत् तथा च अमेरिकीडॉलरस्य विरुद्धं २ पैसः वर्धितः, यतः घरेलुइक्विटीषु सकारात्मकप्रवृत्तिः स्थानीय-एककस्य समर्थनं कृतवती, यदा तु कच्चे तेलस्य मूल्येषु उन्नतिः निवेशकानां भावनासु भारं कृतवान्।

अन्तरबैङ्कविदेशीयविनिमयबाजारे स्थानीयइकाई ८३.४९ इत्यत्र उद्घाटिता, पूर्वसमाप्तेः २ पैसस्य वृद्धिं पञ्जीकृतवती ।

बुधवासरे रुप्यकस्य मूल्यं रेन्ज-बाउण्ड्-रूपेण स्थित्वा अमेरिकी-डॉलरस्य विरुद्धं ८३.५१ इति मूल्ये २ पैस् न्यूनं भवति स्म ।

सीआर विदेशी मुद्रा सल्लाहकारस्य एमडी-अमितपबरी इत्यनेन उक्तं यत्, "स्थानीय आयातकानाम् डॉलरस्य निरन्तरमागधाना रुप्यकस्य सम्भाव्यलाभानां सीमा कृता अस्ति, तथापि तस्य दृष्टिकोणं आशावादी एव वर्तते, यत् हालस्य सकारात्मका आर्थिकसूचकैः प्रेरितम् अस्ति।"

पबरी इत्यनेन अपि उक्तं यत् रुप्यकस्य दृष्टिकोणस्य समर्थनं सशक्तविदेशीयप्रवाहः, सकारात्मकः आर्थिकपूर्वसूचना, भारतस्य प्रभावशालिनी स्थूलआर्थिकवृद्धिः च अस्ति, या वर्तमानकाले बृहत् अर्थव्यवस्थासु सर्वाधिकं द्रुतगतिः अस्ति।

तैलस्य मूल्यवृद्ध्या तैलकम्पनीनां दबावस्य अभावेऽपि भारतीयरिजर्वबैङ्कः रुप्यकस्य मूल्यं ८३.७० तः न्यूनं न भवेत् इति निवारयितुं दृढनिश्चयः दृश्यते इति सः अजोडत्।

इदानीं षट् मुद्राणां टोकरीयाः विरुद्धं ग्रीनबैकस्य बलं मापनं कुर्वन् डॉलरसूचकाङ्कः ०.११ प्रतिशतं न्यूनः १०४.९३ इति मूल्ये व्यापारं कुर्वन् आसीत्

वैश्विकतैलस्य मानदण्डः ब्रेण्ट् कच्चा तेलस्य वायदा ०.७६ प्रतिशतं उन्नतिं कृत्वा प्रति बैरल् ८५.७३ अमेरिकीडॉलर् यावत् अभवत् ।

घरेलु इक्विटी मार्केट् मोर्चे ३० शेयर्स् बीएसई सेन्सेक्स् १०५.३२ अंकं अर्थात् ०.१३ प्रतिशतं वर्धित्वा ८०,०३०.०९ अंकं प्राप्तवान् । व्यापकः एनएसई निफ्टी २१.६० अंकाः अथवा ०.०९ प्रतिशतं उन्नतिं कृत्वा २४,३४६.०५ अंकं प्राप्तवान् ।

विदेशीयसंस्थागतनिवेशकाः बुधवासरे पूंजीबाजारेषु शुद्धक्रेतारः आसन्, यतः तेषां कृते ५८३.९६ कोटिरूप्यकाणां भागाः क्रीताः इति विनिमयदत्तांशैः उक्तम्।