मेलबर्न्, वयं प्रायः शृणोमः यत् आदिवासीजनाः ६५,००० वर्षाणि यावत् ऑस्ट्रेलियादेशे सन्ति, “विश्वस्य प्राचीनतमाः जीविताः संस्कृतिः” इति । परन्तु पृथिव्यां सर्वेषां जीवितानां जनानां वंशः कालस्य कुहरेषु पुनः गच्छति इति दृष्ट्वा एतस्य किम् अर्थः?

अद्य वैज्ञानिकपत्रिकायां नेचर ह्यूमन बिहेवियर इत्यस्मिन् घोषिताः अस्माकं नवीनाः आविष्काराः अस्मिन् प्रश्ने नूतनं प्रकाशं प्रसारयन्ति।

गुनैकुर्नाई एल्डर्स् इत्यस्य मार्गदर्शनेन गुनैकुर्नाई भूमिः जलं च आदिवासीनिगमस्य मोनाशविश्वविद्यालयस्य च पुरातत्वविदः विक्टोरियादेशस्य पूर्वगिप्स्लैण्ड्-नगरस्य स्नोवी-नद्याः समीपे उच्चदेशस्य पादभागे बुचान्-नगरस्य समीपे क्लोग्स्-गुहायां उत्खननं कृतवन्तःअस्माभिः यत् प्राप्तम् तत् असाधारणम् आसीत् । भस्म-गन्ध-स्तरयोः अधः निहितस्य गुहायाः गहने नीच-वश-प्रकाशस्य अधः द्वौ असामान्यौ अग्निकुण्डौ क्षुद्रस्य अग्रभागेन प्रकाशितौ तेषु प्रत्येकं भस्मस्य लघुपटलेन सह सम्बद्धा एकः छटायुक्तः यष्टिः आसीत् ।

यष्टिभ्यः काष्ठकेशानां उपरि सहितं ६९ रेडियोकार्बनतिथिनां क्रमः अग्निकुण्डेषु एकस्य ११,००० वर्षपूर्वस्य, द्वयोः गभीरस्य च १२,००० वर्षपूर्वस्य, अन्तिमहिमयुगस्य अत्यन्तं अन्ते इति निर्धारयति

अग्निकुण्डानां अवलोकितानां भौतिकलक्षणानाम् १९ शताब्द्याः गुनैकुर्नाई-नृवंशविज्ञान-अभिलेखैः सह मेलनं कृत्वा ज्ञायते यत् एषः प्रकारः अग्निकुण्डः न्यूनातिन्यूनं १२,००० वर्षाणि यावत् निरन्तरप्रयोगे अस्तिमेदः लेपिताः गूढयष्टयः

एते न साधारणाः अग्निकुण्डाः आसन् : ऊर्ध्वं मनुष्यहस्ततलप्रमाणम् आसीत् ।

तस्य मध्येन बहिः निष्क्रान्तः एकः यष्टिः आसीत्, एकः किञ्चित् दग्धः अन्तः अद्यापि अग्निभस्ममध्ये एव लसत् आसीत् । अग्निः चिरकालं यावत् न दग्धः आसीत्, न च महत्त्वपूर्णं तापं प्राप्तवान् । अग्निकुण्डेन सह अन्नावशेषाः न सम्बद्धाः आसन् ।एकदा यष्ट्याः वर्धमानौ लघुविटपौ च्छिन्नौ आस्ताम् अतः इदानीं काण्डं ऋजुं स्निग्धं च आसीत् ।

वयं यष्ट्याः उपरि सूक्ष्मदर्शी जैवरासायनिकविश्लेषणं कृतवन्तः, यत्र पशुमेदः सम्पर्कं प्राप्तम् इति दर्शितम् । यष्ट्याः भागाः लिपिड् – मेदः अम्लैः आच्छादिताः आसन् ये जले न विलीयन्ते अतः वस्तुषु विशालकालं यावत् तिष्ठितुं शक्नुवन्ति

यष्ट्याः छटा, विन्यासः, अग्निस्य लघुः परिमाणः, अन्नस्य अवशेषस्य अभावः, यष्ट्याः उपरि लेपितमेदः च अस्ति इति सूचयति यत् अग्निकुण्डस्य उपयोगः पाकात् परं किमपि कृते आसीत्यष्टिः एकस्मात् कासुअरिना-वृक्षात् आगता आसीत्, यत् सा ओक-वृक्षम् आसीत् । शाखा भग्नाः, हरिते सति छिन्ना च आसीत् । भग्नान्ते विसृततन्तुभिः एतत् वयं जानीमः । यष्टिः प्रयोगकाले अग्न्याद् कदापि न निष्कासिता आसीत्; यत्र स्थापितं तत्र वयं तत् प्राप्नुमः।

उत्खनने किञ्चित् गभीरतरं द्वितीयं लघु अग्निकुण्डम् अपि तस्मात् एकः शाखा निर्गतवती आसीत्, एषा क्षेपणयष्टिवत् कोणपृष्ठान्तः, काण्डेन सह समं च्छेदितैः पञ्च लघुविटपैः सह तस्य पृष्ठभागे केराटिन्-सदृशाः जीवजन्तु-उतक-खण्डाः आसन्; तदपि मेदःसंपर्कं प्राप्तम् आसीत् ।

संस्कारे एतेषां अग्निकुण्डानां भूमिकास्थानीय १९ शताब्द्याः नृवंशविज्ञाने एतादृशानां अग्निकुण्डानां उत्तमं वर्णनं भवति, अतः वयं जानीमः यत् ते मुल्ला-मुलुङ्ग, शक्तिशालिनः गुनैकुर्नाई-चिकित्सा-पुरुषैः महिलाभिः च क्रियमाणानां संस्कार-अभ्यासानां कृते निर्मिताः आसन्

आल्फ्रेड् हाविट्, सर्वकारीयभूवैज्ञानिकः, अग्रणीः नृवंशविज्ञानी च १८८७ तमे वर्षे लिखितवान् यत् - कुर्नाई-प्रथा अस्ति यत् लेखं [किञ्चित् यत् पीडितस्य आसीत्] क्षेपणयष्ट्याः अन्ते, केनचित् गरुड-हॉक-पक्षिभिः सह, केनचित् मानवीयेन वा कङ्गुर-वसाभिः सह बद्ध्वा

ततः क्षेपणयष्टिः अग्निपूर्वं भूमौ तिर्यक् कृत्वा अटति, अवश्यमेव तादृशी स्थितिः स्थापिता भवति यत् पार्श्वतः पतति अस्मिन् काले जादूगरः स्वस्य आकर्षणं गायति स्म; यथा प्रायः व्यज्यते, सः ‘पुरुषस्य नाम गायति’, यदा च यष्टिः पतति तदा आकर्षणं पूर्णं भवति । अभ्यासः अद्यापि विद्यते।हाविट् इत्यनेन अवलोकितं यत् एतादृशाः संस्कारयष्टयः कासुअरिना-काष्ठात् निर्मिताः भवन्ति । कदाचित् यष्टिः क्षेपणयष्ट्याः अनुकरणं करोति स्म, यस्य अन्तं हुक् भवति स्म । मेदः लेपितेन एकेन च्छेदितेन कासुअरिना-काण्डेन सह एतादृशः लघुः अग्निकुण्डः पुरातत्त्वदृष्ट्या पूर्वं कदापि न प्राप्तः आसीत् ।

५०० पुस्तिकाः

लघु अग्निकुण्डाः ५०० पुस्तिकानां द्वयोः संस्कारघटनानां उल्लेखनीयरूपेण संरक्षिताः अवशेषाः सन्ति ।पृथिव्यां अन्यत्र कुत्रापि नृवंशविज्ञानात् ज्ञातस्य, तथापि एतावत्पर्यन्तं अनुसन्धानीयस्य, अत्यन्तं विशिष्टस्य सांस्कृतिकप्रथायाः पुरातत्त्वीयव्यञ्जनाः पूर्वं न प्राप्ताः

गुणैकुर्नाई पूर्वजाः देशे केचन ५०० पीढयः यावत् अतीव विस्तृतं, अत्यन्तं विशेषं सांस्कृतिकं ज्ञानं, अभ्यासं च प्रसारितवन्तः आसन् ।

गुनैकुर्नाई अग्रजः मामा रसेल मुलेट् स्थले एव आसीत् यदा अग्निकुण्डानां उत्खननं कृतम् आसीत् । यथा प्रथमः प्रकाशितः, सः विस्मितः अभवत् : यतः तस्य जीवितत्वं केवलं आश्चर्यजनकम् एव। अस्मान् कथां कथयति । अत्र एतावत्कालं प्रतीक्षते यत् अस्माभिः तस्मात् शिक्षितुं शक्यते । अस्मान् स्मारयन् यत् वयं अद्यापि अस्माकं प्राचीनभूतकालेन सह सम्बद्धा जीविता संस्कृतिः स्मः। अस्माकं पूर्वजानां संस्मरणं पठित्वा तत् अस्माकं समुदायेन सह साझां कर्तुं शक्नुवन् इति एकः अद्वितीयः अवसरः अस्ति ।विश्वस्य प्राचीनतमानां जीवितसंस्कृतीनां मध्ये एकः इति किम् ? अस्य अर्थः अस्ति यत् सहस्राब्दीनां सांस्कृतिकनवीनीकरणानां अभावेऽपि पुरातनपूर्वजाः अपि सांस्कृतिकज्ञानं ज्ञानं च, पीढीं पीढीं यावत् प्रसारयन्ति स्म, अन्तिमहिमयुगात् परं च तत् कुर्वन्ति स्म (संभाषणम्) GRS

GRS