अस्मिन् कार्यक्रमे मेजबानराज्यं उत्तरप्रदेशः, राजस्थानः, हरियाणा, पञ्जाबः, झारखण्डः, उत्तराखण्डः, दिल्ली, जम्मू-कश्मीरः, बिहारः, हिमाचलप्रदेशः, लद्दाखः, चण्डीगढः च समाविष्टाः १२ राज्यानां प्रायः ५०० प्रतिनिधिः भागं गृह्णन्ति।

गुजरातराज्यपालः आचार्यदेवव्रतः अस्य आयोजनस्य मुख्यातिथिः भविष्यति इति यूपी कृषिमन्त्री सूर्यप्रतापशाही मंगलवासरे पत्रकारसम्मेलने अवदत्।

"उत्तरप्रदेशेन आयोजिते कार्यक्रमे केन्द्रराज्यसर्वकारस्य, केन्द्रशासितक्षेत्रस्य च अधिकारिणः, १५ कृषिविश्वविद्यालयानाम् कुलपतिः, डीनः च, १८० कृषिविज्ञानकेन्द्राणां वैज्ञानिकाः, प्रमुखाः प्राकृतिककृषकाः च सहभागिता भविष्यन्ति। अस्मिन् कार्यक्रमे दृश्यन्ते प्राकृतिककृषेः तकनीकाः प्रदर्शयन्तः स्टालाः, वैज्ञानिकानां कृषकाणां च मध्ये संवादः च कुरुक्षेत्रे प्राकृतिककृषौ कृताः विशेषप्रयत्नाः प्रकाशयिष्यन्ति इति कृषिमन्त्री अवदत्।

अयोध्यानगरस्य आचार्यनरेन्द्रदेवकुमारगञ्जविश्वविद्यालये २० जुलै दिनाङ्के राज्यस्तरीयप्राकृतिककृषिकार्यशाला भविष्यति इति मन्त्री घोषितवान्।

कार्यशालायां पूर्वोत्तरप्रदेशस्य २५ कृषिविज्ञानकेन्द्राणां वैज्ञानिकाः, प्राकृतिककृषेः नोडलपदाधिकारिणः, कृषिविश्वविद्यालयानाम् कुलपतिः, डीनः, प्रायः २५० कृषकाः च दृश्यन्ते।

"योगीसर्वकारः प्राकृतिककृषेः प्राथमिकताम् अददात्। झाँसीनगरस्य रानीलक्ष्मीबाई केन्द्रीयकृषिविश्वविद्यालये प्राकृतिककृषिप्रयोगशालायाः स्थापनायाः अनुमोदनं सर्वकारेण कृतम्। तदतिरिक्तं बाण्डाकृषिविश्वविद्यालये प्राकृतिककृषेः कृते अन्तर्राष्ट्रीयस्तरस्य प्रयोगशालाः स्थापिताः भविष्यन्ति। एताः प्रयोगशालाः।" , २५ कोटिरूप्यकैः वित्तपोषितं प्राकृतिककृष्यासम्बद्धानि परीक्षणानि करिष्यति, सार्धवर्षेभ्यः यावत् कार्यान्वितुं शक्यते इति मन्त्री अवदत्।

कृषिमन्त्री घोषितवान् यत् आचार्यनरेन्द्रदेवकृषिविश्वविद्यालये १९-२० जुलैपर्यन्तं अमृतकालभारतस्य स्वास्थ्यं आहारपरम्परां च केन्द्रीकृत्य कार्यक्रमः भविष्यति।

आयोजने बाजरा (श्रियान्ना) सेवनेन उत्तमस्वास्थ्यं प्राप्तुं चर्चा भविष्यति, कर्नाटकस्य वैज्ञानिकस्य पद्मश्री खदरवली इत्यस्य शोधं प्रकाशयति।