नवीदिल्ली [भारत], धनशोधननिवारणकानूनस्य (पीएमएलए) प्रावधानानाम् अन्तर्गतं सम्पूर्णे कोलकाता-जयपुरयोः ११ भिन्नस्थानेषु कृते अन्वेषणकार्यक्रमे प्रवर्तननिदेशालयेन ४१ लक्षरूप्यकाणां नकदं बरामदं कृत्वा अन्ये अपराधप्रददस्तावेजाः जप्ताः ), २००२, प्राइम पल्स लिमिटेड् इत्यादीनां विरुद्धं बैंक-धोखाधड़ी-प्रकरणस्य सन्दर्भे इति ईडी-संस्थायाः शुक्रवासरे विज्ञप्तौ उक्तम् ।

ईडी इत्यस्य कोलकाता अञ्चलकार्यालयेन प्राइम पल्स लिमिटेड इत्यादीनां विरुद्धं केन्द्रीय अन्वेषणब्यूरो (सीबीआई) इत्यनेन पञ्जीकृतानां प्रथमसूचनाप्रतिवेदनानां (एफआईआर) आधारेण आरब्धस्य अन्वेषणस्य भागरूपेण २९ जून दिनाङ्के एतानि छाप्यानि अकरोत्।

अन्वेषणकार्यक्रमेण अनेके सम्पत्तिदस्तावेजाः डिजिटल-अभिलेखाः च समाविष्टाः महत्त्वपूर्णाः अपराध-दस्तावेजाः उत्खनिताः इति ईडी-संस्थायाः कथनमस्ति यत् "अतः परं अन्वेषण-कार्यक्रमस्य समये अनेके अपराध-दस्तावेजैः सह बहुसंख्याकाः डिजिटल-यन्त्राणि अपि जप्ताः सन्ति " " .

ईडी इत्यनेन उक्तं यत् अस्मिन् प्रकरणे कुलम् १० आरोपपत्राणि एकं पूरकप्रभारपत्रं च दाखिलम् अस्ति, येन विभिन्नानां बङ्कानां वित्तीयसंस्थानां च कुलहानिः ४४७.४४ कोटिरूप्यकाणां भवति।

ईडी-अनुसन्धानेन ज्ञातं यत् प्राइम पल्स लिमिटेड् इत्यस्य निदेशकैः अन्यैः च कम्पनीयाः कर्मचारिणां सम्बन्धितव्यक्तिनां च नामधेयेन एतादृशानां संस्थानां बैंकखातानां माध्यमेन धनस्य स्तरीकरणस्य उद्देश्यं कृत्वा विविधाः काल्पनिकाः संस्थाः निगमिताः।

"अनुसन्धानस्य समये एतदपि उत्खननं जातं यत् SARFAESI Act, 2002 इत्यस्य अन्तर्गतं तत्तत्बैङ्केन द्विमहलात्मकं वाणिज्यिकं बंधकसंपत्तिं विक्रीतम्। एषा सम्पत्तिः आरोपितैः व्यक्तिभिः सम्बन्धितसंस्थायाः/कम्पनीद्वारा अपराधस्य आयस्य गोलयात्राद्वारा क्रीतवती .

"प्रवर्तकानाम्, निदेशकानां, तेषां परिवारस्य सदस्यानां च खातेषु धनं प्रेषयितुं संदिग्धतृतीयपक्षव्यवहाराः कृताः। आवासप्रविष्टिं प्रदातुं भिन्नसंस्थाभ्यः कृते भुक्तिविरुद्धं बोगसक्रयणं बुकं कृतम्" इति ईडी अजोडत्।