नवीदिल्ली, प्रसवकाले एपिड्यूरलः जन्मोत्तरजटिलतानां ३५ प्रतिशतं न्यूनतायाः जोखिमेन सह सम्बद्धः इति ब्रिटिशमेडिका जर्नल् पत्रिकायां प्रकाशितस्य नूतनस्य शोधस्य ज्ञातम्।

गम्भीरमातृरोगः (SMM) इति उल्लिखितानां जटिलतानां मध्ये हृदयघातः, सेप्सिसः (संक्रमणेन सह युद्धं कुर्वन्तः रसायनाः शोथं जनयन्ति), गर्भाशयच्छेदनं, यस्मिन् गर्भाशयस्य शल्यक्रियाद्वारा निष्कासनं भवति

शोधकर्तारः अवदन् यत् एपिड्यूरल एनाल्जेसिया, यत्र मेरुदण्डस्य बहिः अन्तरिक्षे लघुनलिकां माध्यमेन संज्ञाहरणौषधानि वितरितानि, स्थूलतायाः कारणात् एसएमएमतः जोखिमे स्थितानां महिलानां कृते अनुशंसितं भवति, यदा अधिकं था एकं शिशुं प्रसवति, अथवा अकालं प्रसवम्।

यद्यपि पूर्वाध्ययनेन सूचितं यत् प्रसवकाले एपिड्यूरल-वेदना-निवारक-उपचारः एसएमएम-रोगस्य जोखिमं न्यूनीकरोति तथापि विश्वविद्यालये o ग्लास्गो-सहिताः शोधकर्तारः अवदन् यत् प्रमाणं सीमितम् अस्ति

स्वस्य अध्ययनार्थं दलेन स्कॉटिशराष्ट्रीयस्वास्थ्यसेवायाः आँकडानां उपयोगः कृतः o ५.५ लक्षाधिकमातृणां प्रसवकाले, योनिद्वारा वा अनियोजितसिजेरियनद्वारा वा २००७ तः २०१९ पर्यन्तं प्रसवः।

५.५ लक्षस्य (प्रायः २२ प्रतिशतं) १.२५ लक्षाधिकानां मातृणां प्रसवकाले एपिड्यूरलः अभवत् तथा च ४.३ पे १००० जन्मसु एसएमएम अभवत् इति ज्ञातम्।

"प्रसवकाले एपिड्यूरल वेदनाशामकः i SMM 35 प्रतिशतं न्यूनतायाः सह सम्बद्धः आसीत्, तथा च एपिड्यूरल वेदनाशामकस्य चिकित्सासंकेतयुक्तेषु महिलासु अकालजन्मषु च अधिकं स्पष्टं प्रभावं दर्शितवान्" इति लेखकाः लिखितवन्तः।

"एषः प्रभावः विशिष्टसमूहेषु अधिकं स्पष्टः आसीत्, पूर्वनिर्धारितजोखिमकारकयुक्तेषु महिलासु ५० प्रतिशतं रिस् न्यूनतां दर्शयति स्म, अकालं प्रसवं कुर्वतां महिलासु च ४७ प्रतिशतं न्यूनतां दर्शयति स्म" इति ते लिखितवन्तः

शोधकर्तारः जोखिमनिवृत्तेः सम्भाव्यव्याख्यानानि सुझातवन्तः, यत्र प्रसवकाले मातृभिः अनुभवितः कुण्ठितः शारीरिकतनावः अन्तर्भवति यतः ओ संज्ञाहरणम्।

लेखकाः स्वीकृतवन्तः यत् अध्ययने स्कॉटलैण्ड्देशे प्रसवं कुर्वन्तः मुख्यतया श्वेतवर्णीयाः महिलाः सम्मिलिताः सन्ति, येन तेषां निष्कर्षाणां प्रयोगः व्यापकतया, अधिकजातीयविविधजनसंख्यायां, अथवा भिन्नस्वास्थ्यसेवापरिवेशेषु सीमितः भवितुम् अर्हति

ततः परं अवलोकनात्मकः अध्ययनः इति कारणतः कारण-कारण-निष्कर्षाः ख आकर्षितुं न शक्यन्ते इति ते अवदन् ।

लेखकाः लिखितवन्तः यत्, निष्कर्षाः "प्रसवकाले एपिड्यूरल-वेदनाशामकस्य समानपरिवेषणं सुधारयितुम् उद्दिष्टानां उपक्रमानाम् उत्प्रेरकरूपेण कार्यं कर्तुं शक्नुवन्ति, सम्भाव्यतया एस.एम.

"प्रसवकाले सर्वासु महिलासु एपिड्यूरल-वेदना-निवारक-उपलब्धस्य विस्तारः, विशेषतः येषां कृते सर्वाधिकं जोखिमम् अस्ति, तेषां कृते मातृ-स्वास्थ्यस्य उन्नतिः भवितुम् अर्हति" इति लिखितवान्