नवीदिल्ली [भारत] प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य 'मुजरा'-टिप्पण्याः आलोचनां कुर्वन् काङ्ग्रेसनेता अजय मेकेन् शनिवासरे अवदत् यत् पी मोदी इत्यनेन प्रयुक्ताः शब्दाः प्रधानमन्त्रिणः पदस्य कृते उपयुक्ताः न सन्ति तथा च तस्य दायित्वं वर्तते तस्य पदस्य गौरवम् “पीएम मोदी इत्यनेन गतकेषु निर्वाचनप्रचारेषु ये शब्दाः प्रयुक्ताः ते देशस्य प्रधानमन्त्रीपदस्य कृते उपयुक्ताः न सन्ति। यद्यपि निर्वाचनसमयः अस्ति तथापि पीएम प्रधानमन्त्रीपदस्य गौरवं निर्वाहयितव्यम्” इति प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे तुष्टीकरणराजनीत्यां भारतखण्डे तीव्रप्रहारं कृतवान् इति अजमाकेन् दिल्लीनगरे पत्रकारैः सह उक्तवान् यत् ते " mujra to retain their vote bank" इति । यावत् मोदी जीवति तावत् अनुसूचितजाति-अधिकारं न अनुमन्यते।अनुसूचित-जाति-अनुसूचित-जाति-जनजाति-जनजाति-अनजाति-समुदायस्य गारण्टी "अहं बिहार-अनुसूचित-जाति-जनजाति-अवसन्त-समुदायस्य गारण्टी ददामि,यावत् मोदी जीवितः अस्ति तावत् अहं तेषां अधिकारान् हर्तुं न दास्यामि।" मोदी कृते संविधानं सर्वोच्चम्, मोदीबाबा साहेब अम्बेडकरस्य कृते Emotions उच्चैः धावति... यदि IND गठबन्धनः स्वस्य मतबैङ्कस्य दासतां स्वीकुर्वितुं इच्छति तर्हि ते स्वतन्त्राः सन्ति... यदि ते मुजरा (नृत्य) कर्तुम् इच्छन्ति , they are free to do... अहम् अद्यापि अनुसूचितजाति, अनुसूचित जनजाति, ओबीसी आरक्षणेन सह दृढतया तिष्ठामि, अहं मम मृत्युपर्यन्तं युद्धं करिष्यामि,'' इति पीएम मोदी उक्तवान् यत् काङ्ग्रेसनेता पवनखेरा प्रधानमन्त्री नरेन्द्रमोदी ''मुजरा'' इत्यस्य विरुद्धं दृढतया स्थापनं कृतवान् '' comment संविधाने भवान् १० वर्षाणि यावत् प्रधानमन्त्री अस्ति, संविधानस्य शपथेन उपविष्टः अस्ति, तस्मिन् यत् लिखितं तत् न्यूनातिन्यूनं पठितव्यम् आसीत्।'' काङ्ग्रेसनेत्री प्रियङ्का गान्धी प्रधानमन्त्री नरेन्द्रमोदीं 'विषये लक्ष्यं कृतवती। 'मुजरा''। सरलम्।टिप्पणी कृत्वा उक्तवान् यत् देशस्य इतिहासे कोऽपि प्रधानमन्त्री विपक्षनेतृणां कृते एतादृशी भाषा न प्रयुक्तवान्। "मोदीजी किं वदति? मया बिहारतः भाषणं श्रुतम्, देशस्य इतिहासे कोऽपि प्रधानमन्त्री विपक्षनेतृणां कृते एतादृशं शब्दं न प्रयुक्तवान्। भवतः विश्वासः भवतः आशा च कदाचित् नरेन्द्रमोदी प्रति सक्तः आसीत्, परन्तु किं सः तस्य गौरवं निर्वाहितवान्।" the post?मम पदस्य गौरवं निर्वाहयितुम् मम दायित्वं नास्ति वा देशस्य प्रतिनिधित्वं मा कुरुत।' आगामिाः पीढयः किं वदिष्यन्ति” इति प्रियङ्का गान्धी गोरखपुरे जनसभां सम्बोधयन्ती अवदत्।