नवीदिल्ली, विलासिता-फर्निचर-ब्राण्ड् स्टैन्ले लाइफस्टाइल्स् लिमिटेड् इत्यस्य शेयर्स् शुक्रवासरे ३८ प्रतिशतात् अधिकेन प्रीमियमेन सूचीबद्धाः, यस्य इशू-मूल्यं ३६९ रुप्यकाणां विरुद्धं भवति।

अस्य स्टोक् इत्यस्य व्यापारः ४९९ रुप्यकेषु आरब्धः, यत् बीएसई-मध्ये ३५.२३ प्रतिशतं कूर्दनं प्रतिबिम्बयति । पश्चात् ३८.२१ प्रतिशतं उच्छ्रित्वा ५१० रुप्यकाणि यावत् अभवत् ।

एनएसई इत्यत्र ३४.१३ प्रतिशतं अधिकतया ४९४.९५ रुप्यकेषु सूचीकृतम् ।

स्टैन्ले लाइफस्टाइल्स् इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य (IPO) मंगलवासरे सदस्यतायाः अन्तिमदिने ९६.९८ वारं सदस्यतां प्राप्तवती।

५३७ कोटिरूप्यकाणां प्रारम्भिकशेयरविक्रये २०० कोटिरूप्यकाणां यावत् नूतनः अंकः आसीत्, ९१,३३,४५४ यावत् इक्विटीशेयरविक्रयणस्य प्रस्तावः च आसीत् ।

प्रारम्भिकशेयरविक्रयणस्य मूल्यपरिधिः प्रतिशेयरं ३५१-३६९ रुप्यकाणि आसीत् ।

ताजामुक्तितः ९०.१३ कोटिरूप्यकाणां शुद्धार्जनस्य उपयोगः कम्पनी नूतनभण्डारस्य उद्घाटनार्थं व्ययस्य दिशि, एंकरभण्डारस्य उद्घाटनार्थं ३९.९९ कोटिरूप्यकाणां व्ययस्य, विद्यमानभण्डारस्य नवीनीकरणाय १०.०४ कोटिरूप्यकाणां व्ययस्य प्रति च करिष्यति।

कम्पनी तथा तस्याः सामग्रीसहायककम्पनी SOSL (Stanley OEM Sofas Ltd) द्वारा नवीनयन्त्राणां उपकरणानां च क्रयणार्थं सामान्यनिगमप्रयोजनार्थं च 8.18 कोटिरूप्यकाणां धनराशिः।

बेङ्गलूरु-नगरस्य स्टैन्ले लाइफस्टाइल्स् इत्यस्य बहुविधब्राण्ड्-माध्यमेन सुपर-प्रीमियम-विलासिता, अल्ट्रा-विलासिता इत्यादिषु विविधमूल्यवर्गेषु कार्यं कुर्वतीषु कतिपयेषु भारतीयकम्पनीषु अन्यतमम् अस्ति

कम्पनी बेङ्गलूरुनगरे द्वौ निर्माणसुविधाद्वयं संचालयति ।