नवीदिल्ली, नगरे ४६६-कि.मी.-पर्यन्तं नालीभ्यः ८०,००० मेट्रिकटनाधिकं गादं निष्कासितम् अस्ति तथा च एतेन सह गाद-विच्छेदन-कार्यक्रमस्य प्रथमचरणस्य लक्ष्यं प्राप्तम्, दिल्ली-नगरनिगमः (MCD) बुधवासरे उक्तवान्।

नागरिकनिकायस्य १२ क्षेत्रेषु ७१३ नालिकानां कृते गादविच्छेदनं सम्पन्नम् अस्ति, येषां गभीरता चतुःपादाः वा अधिका अस्ति, इति वक्तव्ये उक्तम्।

एतेषां अतिरिक्तं सिञ्चन-जलप्रलयनियन्त्रणविभागाय स्थानान्तरणीयाः २२ नालिकासु १४ एमसीडी-संस्थायाः गाद-विच्छेदन-कार्यक्रमे गृहीताः

एतेषु १४ नालीषु १२ यथा स्वीपर कालोनी नाली, पत्रिका नाली, नागरिकसैन्यनाली, खाई नाली (विजयघाट), ISBT नाली (कुदसिया बाग तथा मोरी गेट), कैलाशनगर नाली तथा शास्त्री पार्क नाली (पूर्वतटे यमुनायाः) स्वच्छाः इति एमसीडी-वक्तव्ये उक्तम् ।

वर्षाऋतौ जलप्रवाहं न भवेत् इति नालिकानां गादविच्छेदनस्य प्रथमचरणं पूर्णं कर्तुं एमसीडी ३० जूनदिनस्य लक्ष्यं निर्धारितवती आसीत् ।

जूनमासस्य २८ दिनाङ्के राष्ट्रियराजधानीयां मानसूनवृष्ट्या उच्चस्तरीयक्षेत्राणि सहितं अधिकांशभागाः प्लाविताः अभवन् ततः परं दिल्लीनगरं जानुभ्यां आनयत् ।

"एमसीडी इत्यनेन स्वस्य अधिकारक्षेत्रस्य नालिकानां कृते निर्धारितं शतप्रतिशताधिकं (१०३.३७ प्रतिशतं) गादनिर्गमनलक्ष्यं औसतेन प्राप्तम्, ७१३ नालिकानां सफलतया सफाई कृता, ये चतुःपादाः अपि च ततः अधिकाः सन्ति, येषां कुलदीर्घता ४६६ कि.मी. वक्तव्यं उक्तम्।

"एतेन व्यापकेन गादविच्छेदनकार्यक्रमेण ८०,६९०.४ मेट्रिकटन गादः निष्कासितः, यत् निरन्तरनिरीक्षणेन भूमिकम्पनस्थलेषु परिवहनं क्रियते" इति तत्र उक्तम्।

सम्यक् गादविच्छेदनं सुनिश्चित्य एमसीडी इत्यनेन विस्तृतानि यन्त्राणि नियोजितानि सन्ति । अस्मिन् सुपर सकर-यन्त्राणां, सक्शन्-कम्-जेटिङ्ग्-यन्त्राणां, पृथिवी-निष्कासन-यन्त्राणां, बैकहो-लोडर-वाहनानां, ट्रक-यन्त्राणां च उपयोगः अन्तर्भवति इति वक्तव्ये उक्तम्।

एमसीडी अन्यैः एजेन्सीभिः सह अपि समन्वयं कुर्वती अस्ति यथा सिञ्चन-बाढनियन्त्रणं तथा च सार्वजनिकनिर्माणविभागैः तथा च दिल्लीराज्यस्य औद्योगिक-अन्तर्निर्मित-विकासनिगमेन (DSIIDC) जलप्रलयस्य समस्यां न्यूनीकर्तुं स्वस्य अधिकारक्षेत्रे सर्वासु नालिकानां व्यापकसफाईं सुनिश्चितं करोति इति तया उक्तम् .

जलप्रलयस्य समस्यानां निवारणाय ७२ स्थायिपम्पिंगस्थानकानि, विभिन्नक्षमतायाः ४६५ चल-डुबकी-पम्पाः च उपलभ्यन्ते । एमसीडी इत्यनेन स्वस्य सर्वेषु क्षेत्रेषु दुर्बलस्थानेषु अतिरिक्तपोर्टेबलपम्पाः अपि नियोजिताः इति वक्तव्ये उक्तम्।

"सर्व उपायुक्ताः (डीसी) अञ्चलप्रमुखाः च सहिताः वरिष्ठाः अधिकारिणः उच्चसचेतनाः सन्ति तथा च स्थले गादनिवृत्तेः जलप्रलयस्य च विषयेषु सक्रियरूपेण निरीक्षणं कुर्वन्ति, आवश्यकतानुसारं जनशक्तिः संसाधनं च शीघ्रं परिनियोजनं सुनिश्चितं कुर्वन्ति।

एमसीडी मुख्यालये तस्य सर्वेषु १२ क्षेत्रेषु च नियन्त्रणकक्षाः कार्यरताः सन्ति, येन नागरिकाः जलप्रवाहः, पतिताः वृक्षाः, भवनानां क्षतिः च इति शिकायतां पञ्जीकरणं कर्तुं शक्नुवन्ति इति वक्तव्ये उक्तम्।