ब्रिजटाउन (बार्बाडोस्), आस्ट्रेलियादेशस्य सर्वपक्षीयः मार्कस स्टोइनिसः गुरुवासरे अवदत् यत् न्यूनाः स्कोराः मन्दपिचः च प्रचलति टी-२० विश्वकपस्य "विषयः" इति भासते किन्तु सः आशावान् यत् प्रतियोगितायाः प्रगतेः सति विकेट्-क्रीडासु सुधारः भविष्यति।

अत्र स्वस्य टूर्नामेण्ट्-उद्घाटन-क्रीडायां ओमान-नगरं ३९ रनेन पराजितवान्, अद्यावधि टूर्नामेण्ट्-मानकेन १६४/५ इति तुल्यकालिकं उच्चं स्कोरं कृत्वा स्टोइनिसः ३६-बल्-६७ रनस्य स्कोरं कृत्वा त्रीणि विकेट्-आकारं कृत्वा मैचस्य खिलाडी अभवत्

क्रीडानन्तरं पत्रकारसम्मेलने मीडियाभिः सह वदन् स्टोइनिसः पृष्टः यत् गतमासस्य आईपीएल-क्रीडायां प्रशंसकाः यत् नियमितरूपेण २००-अधिक-सङ्ख्यां दृष्टवन्तः तस्मात् दूरं प्रतियोगितायां न्यूनाः स्कोराः तम् आहतवन्तः वा इति।

"आम्, एतावता क्रीडां पश्यन् अहं मन्ये आघातः नासीत्, इदं प्रतीयते यत् सः एव स्पर्धायाः विषयः भविष्यति। परन्तु पार्श्वेतः पश्यन् एकं कार्यं ततः परं भवतः अनुकूलनं कर्तुं अन्यत् पुनः तत्र बहिः।

"अतः, तत् सुष्ठु आसीत्। केवलं किञ्चित् अभ्यस्तं भवितुं प्रवृत्तम्, अनुमानं करोमि" इति सः अवदत्।

बुधवासरे भारत-आयर्लैण्ड्-देशयोः न्यून-स्कोर-क्रीडां यत्र क्रीडितवन्तौ, तत्र नासाउ-मण्डलस्य मैदानस्य विषम-उच्छ्वासस्य कारणेन अस्य स्पर्धायाः अमेरिकी-पदः पूर्वमेव आलोचनां आकर्षयति।

आयरिश-क्रीडकः ९६ रनस्य कृते बहिः गतः, भारतस्य कप्तानः रोहितशर्मा, ऋषभपन्तः च विषम-उच्छ्वासस्य कारणेन स्वशरीरे हिट्-आदयः गृहीतवन्तौ ।

३४ वर्षीयः स्टोइन्स् इत्यनेन उक्तं यत् यथा यथा स्पर्धायाः प्रगतिः भवति तथा तथा बल्लेबाजानां कृते पटलाः उत्तमाः भविष्यन्ति इति सः अपेक्षां करोति।

"आम्, किञ्चित् कठिनम् अस्ति, द्वितीयपारीयां कन्दुकः, किञ्चित् चिपचिपः अस्ति। अपि च स्पिनर्-जनाः अपि कन्दुकं कदाचित् गृह्णन्ति, कन्दुकः न्यूनः भवति" इति सः अवदत्।

"अथ च यदा अहं मैक्सवेल् क्रीडितवान् तदा एकः वा द्वौ वा कन्दुकौ भवतु विकेटः कन्दुकं धारयति तथा च सः भ्रमति। अतः, अद्यापि किञ्चित् कठिनम् अस्ति, परन्तु पूर्वक्रीडायाः तुलने इदं श्रेष्ठम् अस्ति।

"अद्य इदं श्रेष्ठं विकेटम् अस्ति। आशासे यत् अस्मिन् विकेट् मध्ये वयं यावन्तः मेलनानि क्रीडामः; तावन्तः विकेट् उत्तमाः गमिष्यन्ति" इति सः अपि अवदत्।

आईपीएल-क्रीडायां लखनऊ-सुपर-जायन्ट्स्-क्लबस्य कृते क्रीडन् स्टोइनिसः अवदत् यत् सः वर्षेभ्यः आईपीएल-क्रीडायां निरन्तरं सम्पर्कं कृत्वा उत्तमः खिलाडी अभवत् ।

"अहं मन्ये अहम् अधुना १० वर्षाणि यावत् IPL गच्छामि अतः IPL अन्ते सर्वदा अनुभूयते यदा भवन्तः IPL समाप्तं कुर्वन्ति, भवन्तः उत्तमः खिलाडी अस्ति अतः 100 वा न वा इति न कृत्वा अहं मन्ये नेतृत्वस्य एकः सुन्दरः उपायः अस्ति विश्वकपं प्रति” इति सः अवदत् ।