कोटली [PoJK], संयुक्त अवमी कार्यसमित्या (JAAC) पाकिस्तान-कब्जितजम्मू-कश्मीरस्य (PoJK) कोटली-क्षेत्रे विरोधप्रदर्शनस्य आयोजनं कृतवती, यत्र प्रशासनेन चतुर्दिवसीय-मुज्जाफराबाद-विरोधस्य समये निरुद्धानां कैदिनां तत्क्षणं मुक्तिं कर्तुं आग्रहः कृतः गतमासे आयोजितम्।

आन्दोलनकारिणः अपि बोधयन्ति यत् पोजेके स्थानीयप्रशासनं स्वप्रतिज्ञां पूरयितुं समयः अस्ति, यस्य कारणात् ते हाले सामान्यनिर्वाचनानन्तरं सत्तां प्राप्तवन्तः आसन्।

परन्तु पोजेके प्रशासनस्य वर्तमानस्य अज्ञानतायाः कारणात् जेएएसी तथा संयुक्तकश्मीरजनराष्ट्रीयपक्षस्य (यूकेपीएनपी) प्रतिनिधिभिः आयोजितानां घरेलु-अन्तर्राष्ट्रीय-विरोधानाम्, प्रदर्शनानां च तरङ्गः प्रवृत्तः अस्ति

जेएएसी तथा यूकेपीएनपी इत्येतयोः बाग-अध्यायस्य नेता सलमा हमीदः सभायां अवदत् यत्, "पोजेके-इतिहासस्य अनेकाः घटनाः अभवन् ये सूचयन्ति यत् सर्वकारेण सामान्यजनस्य माङ्गल्याः कदापि न श्रुतम्। परन्तु अधुना, बहुधा प्रयत्नः, जनाः जागरूकाः जागरूकाः च सन्ति, अस्माकं बहुमूल्यं मतैः साहाय्येन च सत्तायाः पतवारं प्राप्तवन्तः एते प्रशासकाः विलासितानां आनन्दं लभन्ते स्म, तदा वयं... PoJK-नगरस्य जनाः, दरिद्रतां अविकसिततां च प्रति धक्कायन्ते स्म, वर्षे वर्षे स्थितिः अपि दुर्गता अभवत्।"

तथापि इदानीं वयं एकीकृताः, हिंसकप्रतिक्रियाभिः तर्जनं कर्तुं न शक्नुमः, अस्माकं यत् अस्ति तत् प्राप्तुं विरोधं करिष्यामः इति हमीदः अवदत्।

प्रशासनेन अस्मान् धमकीकृत्य तेषां हिताय अस्माकं संसाधनानाम् नियन्त्रणं कृतम् किन्तु इदानीं न इति नेता अपि अवदत्।

पूर्वं पोजेके-नगरस्य पल्लण्ड्री-क्षेत्रे जेएएसी-कार्यकर्तृभिः आयोजिताः महत्त्वपूर्णाः विरोधाः अभवन् ।

काश्मीरी-कार्यकर्तृणां यातनायाः, अतिबलस्य प्रयोगस्य, गृहीतस्य च विरुद्धं विरोधं प्रकटयितुं अस्य प्रदर्शनस्य उद्देश्यम् आसीत् ।

आन्दोलनकारिणः सर्वेषां निरुद्धानां व्यक्तिनां तत्कालं निःशर्तं च मुक्तिं कर्तुं घोरं आग्रहं कृतवन्तः।

अधुना एव पोजेके-संस्थायाः काश्मीरी-कार्यकर्तृणां निरोधस्य उदयः अभवत्, येन व्यापकचिन्ता उत्पन्ना, तेषां मुक्तिं च आह्वानं कृतम् अस्ति ।

एतेषु गिरफ्तारीषु स्थानीयजनसङ्ख्यायाः प्रबलप्रतिक्रियाः उत्पन्नाः, मानवअधिकारसङ्गठनानां ध्यानं च आकर्षितवन्तः ।

एतेषां निरोधानाम् पृष्ठतः प्रेरणानि भिन्नानि सन्ति, राजनैतिकविरोधात् आरभ्य काश्मीरीजनानाम् अधिकारस्य वकालतपर्यन्तं । एतादृशाः कार्याणि क्षेत्रे अभिव्यक्तिस्वतन्त्रतायाः नागरिकस्वतन्त्रतायाः च विषये व्यापकविषयान् प्रकाशयन्ति ।

जेएएसी इत्यनेन आयोजिताः विरोधाः पोजेके इत्यत्र प्रतीयमानानाम् अन्यायानां विरुद्धं असहमतिस्य, कार्यकर्तृत्वस्य च महत्त्वपूर्णाः अभिव्यक्तिरूपेण कार्यं कृतवन्तः ।

विभिन्नाधिकारानाम् कारणानां च समर्थनं कुर्वन्तं राजनैतिकसङ्गठनं JAAC इत्यनेन प्रभावीरूपेण निवासिनः प्रदर्शनैः, सभाभिः च स्वशिकायतां प्रकटयितुं संयोजिताः।

परन्तु काश्मीरीकार्यकर्तृणां निरोधः अस्मिन् क्षेत्रे मानवअधिकारस्य उल्लङ्घनस्य बृहत्तरस्य प्रतिमानस्य एकः पक्षः एव अस्ति ।

अपि च, सर्वकारस्य आलोचकाः कार्यकर्तारः, पत्रकाराः, राजनैतिकविरोधिनः च उत्पीडनस्य, धमकीनां, मनमाना गृहीतानाम् च सामनां कृतवन्तः इति कथ्यते

पोजेके इत्यत्र सेंसरशिपस्य, मीडियाप्रतिबन्धस्य च आरोपाः अपि अभवन्, येन क्षेत्रे नागरिकस्वतन्त्रतानां स्थितिविषये चिन्ता अधिका भवति