लीमा [पेरु], पेरुदेशस्य तटस्य समीपे शनिवासरे रिक्टर्-मापदण्डे ६.० तीव्रतायां प्रबलः भूकम्पः अभवत् इति राष्ट्रिय-भूकम्पविज्ञानकेन्द्रस्य (NCS) सूचना अस्ति

एनसीएस-अनुसारं भूकम्पस्य केन्द्रं अक्षांशं १६.१३ दक्षिणं, देशान्तरं ७४.५९ पश्चिमं च ६० किलोमीटर् गभीरतायां स्थितम् आसीत् । पेरुदेशस्य तटे रात्रौ १२:३५ वादने (IST) भूकम्पः आगतवान् ।

X इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये एनसीएस इत्यनेन उक्तं यत्, "EQ of M: 6.0, On: 29/06/2024 12:35:37 IST, Lat: 16.13 S, Long: 74.59 W, Depth: 60 Km, Location: Near Coast of." पेरु।"

अद्यापि कोऽपि क्षतिः न ज्ञातः। अधिकविवरणं प्रतीक्षते।

शुक्रवासरे पेरुदेशस्य दक्षिणतटे ७.२ तीव्रतायां भूकम्पः आगतवान् इति संयुक्तराज्यस्य भूवैज्ञानिकसर्वक्षणस्य (USGS) सूचना अस्ति

X -पर्यन्तं गृहीत्वा USGS इत्यनेन "उल्लेखनीयः भूकम्पः, प्रारम्भिक-मात्रायाः सूचना: M 7.2, 28 कि.मी. गभीरता, पेरु-देशस्य अटिक्विपा-नगरात् 8 कि.मी.

वक्तव्ये USGS इत्यनेन उक्तं यत्, "दक्षिण-पेरु-देशस्य समुद्रतटे २८ जून-दिनाङ्के M ७.२-इत्यस्य भूकम्पः दक्षिण-अमेरिका-प्लेट्-सबडक्टिङ्ग्-नाज्का-प्लेट्-योः सीमायां वा तस्य समीपे वा अतल्लीन-थ्रस्ट्-दोषस्य परिणामेण अभवत्