नवीदिल्ली [भारत], युवाकार्याणां क्रीडामन्त्रालयस्य च मिशन ओलम्पिकसेल् (एमओसी) इत्यनेन पेरिसतः पूर्वं एटीपी टूर् इत्यस्य द्वयोः स्पर्धायोः भागं ग्रहीतुं तस्य पुरुषयुगलसहभागिनः श्रीरामबालाजी च इक्का टेनिसक्रीडकस्य रोहनबोपन्ना इत्यस्य सहायतायाः अनुरोधस्य अनुमोदनं कृतम् २०२४ ओलम्पिकक्रीडा।

रोहनबोपन्ना, श्रीरामबालाजी च स्वप्रशिक्षकेन भौतिकचिकित्सकेन च सह पेरिस्-नगरं गन्तुं पूर्वं हैम्बर्ग्-उमाग्-नगरयोः एटीपी-५०० स्पर्धासु प्रतिस्पर्धां करिष्यन्ति |.

एमओसी इत्यनेन वोल्मेरेन्ज्-नगरे ओलम्पिक-प्रशिक्षण-शिबिरस्य, २०२४ तमे वर्षे पेरिस-ओलम्पिक-क्रीडायाः च समये चटौरोक्स्-नगरे व्यक्तिगत-प्रशिक्षकैः अथवा प्रशिक्षकैः सह सम्बद्धानां व्ययस्य प्रति सहायतायाः कृते शूटर-रिदम्-संगवान-सराबजोत-सिंह-विजयवीर-अनीश-भानवाला-योः अनुरोधाः अपि अनुमोदिताः लक्ष्य ओलम्पिक मञ्चयोजना (TOPS) तेषां विमानव्ययः, भोजनस्य, निवासस्य च व्ययः, वीजाव्ययः, स्थानीयपरिवहनं च आच्छादयिष्यति ।

स्कीट्-शूटर-महेश्वरीचौहान-अनन्तजीतसिंह-नारुका-योः अनुरोधाः अपि इटली-देशस्य आरेजो-नगरे व्यक्तिगत-प्रशिक्षकैः रिकार्डो-फिलिपेल्लि-इत्यनेन सह क्रमशः इटली-देशस्य कापुआ-नगरस्य तिरो-ए वोलो-फाल्को-रेन्ज-मध्ये एन्निओ-फाल्को-इत्यनेन सह प्रशिक्षणार्थं सहायतार्थं एमओसी-द्वारा अपि अनुमोदिताः

समागमे एमओसी इत्यनेन ओलम्पिकक्रीडायाः पूर्वं २४ दिवसान् यावत् स्विट्ज़र्ल्याण्ड्देशस्य सेण्ट् मोरित्ज्-नगरे प्रशिक्षणार्थं स्वप्रशिक्षक-स्कॉट्-सिमन्स-सहितं स्टीपलचेजर-अविनाश-सेबल-पारुल्-चौधरी-योः समर्थनं दातुं निर्णयः कृतः

अग्रे अनुमोदनेषु महिलानां रिले ४x४०० मीटर् दलस्य कृते उपकरणानां क्रयणार्थं सहायता तथा च जर्मनीदेशस्य बिबेराच्-नगरे टेबलटेनिस्-क्रीडकस्य हरमीत देसाई-इत्यस्य प्रशिक्षणसमर्थनस्य कृते सहायता, उपभोग्यवस्तूनाम् क्रयणं, समर्थनकर्मचारिणां शुल्कं च समाविष्टम्

एमओसी इत्यनेन पेरिस् ओलम्पिकचक्रस्य कृते ४०० मीटर् धावकः किरण पहलः, उच्चकूदकः सर्वेश अनिलकुशरे, शॉट् पुटरः आभा खटुआ च TOPS कोर-समूहे अपि सम्मिलिताः सन्ति