रविवासरे शनिवासरे अमेरिकादेशे पोर्ट्लैण्ड्-ट्रैक-महोत्सवे भारतस्य गुलवीरसिंहः पुरुषाणां ५००० मीटर्-दौडस्य राष्ट्रिय-अभिलेखं कृतवान् । एतस्य अभिलेखस्य अनुमोदनं अद्यापि भारतीय एथलेटिक्स फेडरेशनेन (एएफआई) न कृतम्, यत् निर्णयं ग्रहीतुं पूर्वं सामान्यप्रक्रियायाः अनुसरणं करिष्यति इति।

गुलवीरसिंहः १३ मिनिट् १८.९२ सेकेण्ड् यावत् समयं कृत्वा पुरुषस्य ५००० मीटर् स्पर्धायां नूतनं राष्ट्रियविक्रमं कृतवान् । अभिलेखस्य अतिरिक्तं गुल्वीर् इत्यनेन रजतपदकं अपि प्राप्तम्, सः अमेरिकादेशस्य डायलन् जैकोब्स् इत्यस्य पृष्ठतः १३:१८.१८ इति समयं प्राप्तवान् । लॉस एन्जल्सनगरे Sound Running On Track Fest 2023 इत्यस्मिन् अविनाशसेबलस्य नामधेयेन विद्यमानः भारतीयः राष्ट्रियः अभिलेखः १३:१८.९२ इति अस्ति ।

इदानीं TOPS एथलीट् अविनाश सेबलः पुरुषाणां ३००० मीटर् स्टीपलचेस् मध्ये ८:२१.८५ इति समयेन द्वितीयस्थानं प्राप्तवान्, पोर्ट्लैण्ड् ट्रैक महोत्सवे, यत् विश्व एथलेटिक्स महाद्वीपीय भ्रमण कांस्यपदकं स्पर्धा अस्ति, यत् यूएसए एथलेटिक्स इत्यनेन आयोजितम् अस्ति

अन्यः TOPS एथलीट् २०२२ एशियाई गेम्स् द्विपदकविजेता च पारुलचौधरी महिलानां ३००० मीटर् स्टीपलचेस् इत्यस्मिन् ९:३१.३८ इति समयेन तृतीयस्थानं प्राप्तवान् ।

परवेजखानः पेरिस्-नगरस्य मार्गे अपि उत्कृष्टतां प्राप्तवान् यतः सः अमेरिका-देशे पुरुषाणां १५०० मीटर्-क्रीडायां ३:३६.२१ इति व्यक्तिगत-श्रेष्ठं प्राप्तवान् । परवेजः जिन्सन् जॉन्सन् इत्यस्य पश्चात् अस्मिन् दूरे सर्वकालिकः द्वितीयः द्रुततमः भारतीयः अस्ति ।

रविवासरे सः स्वस्य व्यक्तिगतं सर्वोत्तमं २ सेकेण्ड् अधिकं सुधारितवान्, अस्मिन् वर्षे भारतीयेन द्रुततमं समयं कृतवान् । परवेजः निराशाजनकं दौडं कृतवान्, एनसीएएटीएफ-सङ्घस्य, अमेरिकी-महाविद्यालयस्य परिपथस्य अन्तिम-पर्यन्तं गन्तुं चूकितवान् ।

इदानीं एएफआई-अध्यक्षः एडिल् सुमेरिवाल्ला इत्यनेन स्पष्टीकृतं यत् भारते वा विदेशे वा डोप्-परीक्षणं विना कोऽपि अभिलेखः अनुमोदितः न भविष्यति। एएफआई यत्र उक्तः अभिलेखः स्थापितः तत्र समागमानाम् आयोजकैः सह जाँचं करिष्यति तथा च ज्ञास्यति यत् सम्बन्धितस्य क्रीडकस्य प्रदर्शनस्य अनन्तरं डोपपरीक्षा कृता अस्ति वा इति।

सामाजिकमाध्यमेषु सुमरिवाल्ला इत्यस्य स्पष्टीकरणं तदा अभवत् यदा अभिलेखं स्थापयन्तः क्रीडकाः डोपपरीक्षां कुर्वन्ति वा न वा इति चिन्ता वर्तते। सामान्यतः मञ्चे समाप्तं कुर्वतां क्रीडकानां परीक्षणं अनिवार्यतया क्रियते अन्येषु कतिपयेषु एव यादृच्छिकपरीक्षायै आहूताः भवन्ति ।

एतेन चिन्ता उत्पन्ना यत् केषुचित् प्रकरणेषु डोपपरीक्षां विना अभिलेखाः स्थापिताः भवितुम् अर्हन्ति, अतः उक्तस्य प्रदर्शनस्य वैधतायाः विषये प्रश्नचिह्नानि उत्पद्यन्ते

एएफआई-अध्यक्षस्य आश्वासनेन विषयाः स्पष्टाः भवन्ति।