नवीदिल्ली, दिल्ली विश्वविद्यालयस्य कुलपतिः योगेशसिंहः शुक्रवासरे उक्तवान् यत् विभिन्नेषु प्रतियोगीपरीक्षासु पेपर लीकं गम्भीरः विषयः अस्ति तथा च एतादृशीनां अनियमितानां निवारणाय परीक्षाव्यवस्थायां संरचनात्मकसुधारस्य तत्काल आवश्यकता वर्तते।

सः अवदत् यत् केन्द्रेण परीक्षानां "धांधली" सम्बद्धानां विरुद्धं कार्यं कर्तव्यं तथा च आशां प्रकटितवती यत् NEET-UG तथा UGC-NET परीक्षायाः कथितस्य पेपर लीकस्य विषये सीबीआई-जाँचः सकारात्मकं परिणामं दास्यति।

, सिंह इत्यनेन सह साक्षात्कारे सिंहः विश्वासं प्रकटितवान् यत् सर्वकारः गम्भीरतापूर्वकं विषयं निवारयति इति कारणेन शीघ्रमेव विषयाः सुधरन्ति।

"देशे अपराधिकदलानि सन्ति ये परीक्षापत्राणि लीकं कर्तुं प्रयतन्ते। प्रथमं तेषां समूहानां विरुद्धं कार्यवाही करणीयम्। द्वितीयं, परीक्षाव्यवस्थायाः अन्तः संरचनात्मकसुधाराः आवश्यकाः ये कालान्तरेण (भवितव्याः) विकासाः भवेयुः" इति सः अवदत्।

केन्द्रे एतादृशानां तत्त्वानां उन्मूलनस्य आव्हानं वर्तते इति कुलपतिः अवदत्।

"कागजस्य लीक-घटनानां विषये आदेशिता सीबीआइ-जाँचः सकारात्मकं परिणामं दास्यति, अपराधिनां मनसि भयस्य भावः च प्रवर्तयिष्यति।"

"एषः अतीव गम्भीरः विषयः अस्ति। अस्माभिः एतत् व्यापकदृष्ट्या अवलोकनीयम्... (इत्यस्य स्थाने) केवलं एकस्मिन् वा द्वयोः परीक्षायोः अनियमिततासु ध्यानं(करणं) करणीयम्। मम विश्वासः अस्ति यत् यदा सुधाराः गृह्यन्ते तदा स्थितिः सुधरति विचारः इति सिंहः अवदत्।

सर्वकारः यत् गम्भीरतापूर्वकं समस्यायाः निवारणं करोति तत् दृष्ट्वा शीघ्रमेव स्थितिः सुधरति इति सः प्रतिपादितवान्।

यदा NEET-UG कथितं कागदस्य लीकं सहितं अनेकानाम् अनियमितानां कृते स्कैनरस्य अधः अस्ति, तदा शिक्षामन्त्रालयेन परीक्षायाः अखण्डतायां क्षतिः कृता इति निवेशाः प्राप्ताः ततः UGC-NET रद्दः अभवत्। अन्ये द्वे परीक्षे -- CSIR-UGC NET तथा NEET PG -- पूर्वनिवारकपदार्थरूपेण रद्दाः अभवन् ।

एतासां परीक्षाणां संचालनं कुर्वती राष्ट्रियपरीक्षासंस्था (एनटीए) पश्चात् एतेषु केषुचित् परीक्षेषु ताजाः तिथयः घोषितवती।

केन्द्रेण इसरो-प्रमुखस्य पूर्वप्रमुखस्य आर राधाकृष्णनस्य नेतृत्वे सप्तसदस्यीयं प्यानलं स्थापितं यत् परीक्षाप्रक्रियायां सुधारस्य, आँकडासुरक्षाप्रोटोकॉलवर्धनस्य, एनटीए-सङ्घस्य संरचनायाः, परिचालनस्य च समीक्षां कर्तुं च अनुशंसाः करणीयाः।

एनटीए केन्द्रीयविश्वविद्यालयेषु प्रवेशार्थं सामान्यविश्वविद्यालयप्रवेशपरीक्षा (CUET) अपि करोति ।

CUET-UG परीक्षायाः परिणामाः एनटीएद्वारा अद्यापि न प्रकाशिताः। फलतः डीयू सहितं अनेकेषु केन्द्रीयविश्वविद्यालयेषु प्रवेशे विलम्बः जातः, तेषां शैक्षणिकपञ्चाङ्गाः संकीर्णाः भविष्यन्ति।