चेन्नै, पेट्रेगाज् इण्डिया, पेट्रेडेक् समूहस्य सहायककम्पनी स्वस्य ne अत्याधुनिकं एलपीजी आयातं भण्डारणं च टर्मिनल् चालू कृतवती यत् ६०० कोटिरूप्यकाणां व्ययेन स्थापितं इति कम्पनी शनिवासरे अवदत्।

समीपस्थे आन्ध्रप्रदेशे अदानीकृष्णपट्टनमनिजीबन्दरस्य कृष्णपत्तनमस्य अन्तः स्थिता एषा नवीनसुविधा निजीविपणिकानां आवासीय, वाणिज्यिक, औद्योगिक, वाहनग्राहकानाम् अपि लाभाय भविष्यति।

नवनियुक्ता सुविधा, ६०० कोटिरूप्यकाणां निवेशेन सह, पेट्रेगाज् एलपीजी-विपणिकानां कृते व्यय-प्रभाविणः, विश्वसनीय-समाधानं च प्रदातुं समर्थं करोति इति कम्पनी विज्ञप्तौ उक्तवती।

१५ लक्षं मेट्रिकटनतः अधिका वार्षिकक्षमतायुक्ता एषा सुविधा तमिलनाडु, तेलङ्गाना कर्नाटक, आन्ध्रप्रदेशयोः अन्तःभागेषु उत्तमं मार्गसंपर्कं करोति

टर्मिनल् मध्ये द्वौ रेफ्रिजरेटेड् भण्डारणटङ्कौ अपि सन्ति, n कन्जेशनयुक्तः आधुनिकः जेट्टी च सर्वप्रकारस्य एलपीजी-पोतानां बर्थिंगं कर्तुं समर्थः, अन्येषां मध्ये १६ ट्रक-लोडिन्-बेस् च सन्ति

पेत्रेगज इण्डिया-सीईओ सुशील रैना अवदत् यत्, "सरकारी-सञ्चालित-तैल-कम्पनयः अस्माकं टर्मिनल्-क्षमतायाः उपयोगं कृत्वा अन्तःस्थे ​​एलपी-आपूर्तिं सुधारयितुम्, रसदस्य अनुकूलनं कर्तुं, भारतस्य एलपी-परिदृश्यं सुदृढं कर्तुं च शक्नुवन्ति।"

एषा नूतना सुविधा एलपीजी-अन्तर्निर्मित-संरचनासु प्रवेशं सुदृढं कृत्वा निजीविपणिकानां, बाटलर्-इत्यस्य च लाभं प्राप्स्यति इति रैना अवदत्।

पेट्रेडेक् समूहः एकः एकीकृतः एलपीजी-कम्पनी अस्ति यस्याः स्वामित्वं ३५ एलपीजी-वाहकानां मध्यम-बेडां च अस्ति । हिन्दमहासागरे एलपीजी-आयात-टर्मिनल्-त्रयेण सह एलपीजी-अधःप्रवाहक्षेत्रे अस्य उपस्थितिः अस्ति इति वक्तव्ये उक्तम् ।