नवीदिल्ली, [भारत], फिन्टेक् कम्पनी पेटीएम इत्यस्य संस्थापकः विजय शेखर शर्मा इत्यस्य वर्तमानसर्वकारस्य सर्वा प्रशंसा अस्ति यत् सः भारतीयस्टार्टअप-संस्थानां प्रारम्भाय, विकासाय, सफलतायै च अनुकूलं वातावरणं निर्माति |. जिटो इनक्यूबेशन एण्ड इनोवेशन फाउण्डेशन (जीआईआईएफ) इत्यस्य इनोवेशन कॉन्क्लेव इत्यत्र भाषमाणः शर्मा प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे कृताः महत्त्वपूर्णाः प्रगतिः प्रकाशितवान्।

"प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे अधुना स्टार्टअप-संस्थानां प्रारम्भस्य, समृद्धेः च अवसरः क्षणः अस्ति । वर्तमानं वातावरणं अपूर्व-अवकाशान् प्रदाति, यत्र भारतस्य युवानां उद्यमशीलतायाः भावनां सर्वकारः निरन्तरं मान्यतां ददाति, पुरस्कृत्य च ददाति । स्टार्टअप-पारिस्थितिकी-तन्त्रं असाधारणगत्या प्रफुल्लितं वर्तते।" , देशं २०४७ तमवर्षपर्यन्तं सुदृढविकासमार्गचित्रे स्थापयति।विगतकेषु दशकेषु भारतेन सूचनाप्रौद्योगिकीसेवासु सॉफ्टवेयरक्षेत्रेषु च सुदृढप्रतिष्ठा स्थापिता अद्य वयं स्टार्टअप-नवाचारसंस्कृतौ अप्रतिमं उदयं पश्यामः" इति शर्मा अवदत्।

भारतस्य स्टार्टअप इकोसिस्टम्, इदानीं वैश्विकरूपेण तृतीयः बृहत्तमः, असंख्य उद्यमिनः स्वप्नान् साकारं कृत्वा नवीनव्यापारप्रथानां परिचयं कुर्वती अस्ति।

शर्मा इत्यनेन स्टार्टअप-संस्थानां कृते सर्वकारस्य उपक्रमाः प्रकाशिताः येन तेषां कृते कृत्रिमबुद्धिः इत्यादीनां नूतनानां क्षेत्राणां अन्वेषणं कृत्वा दैनन्दिनजीवनं सरलं कृत्वा क्रान्तिं जनयन्तः विचाराः विकसिताः भवन्ति।

"सर्वकारस्य गतदशवर्षेषु आधारभूतसंरचनायाः मोर्चे अतीव सकारात्मकः प्रभावः अभवत्, भवेत् भवान् देशे संपर्कं पश्यति, मार्गसंपर्कं वा विमानसेवासंयोजनं वा, यथा आधारभूतसंरचना अभवत्" इति सः अजोडत्।

विजय शेखरशर्मा इत्यस्य अतिरिक्तं "Ideas to Impact: Cultivating Innovation and Entrepreneurship" इति विषयेण JIIF Innovation Conclave इत्यत्र जेप्टो इत्यस्य सहसंस्थापकः मुख्यकार्यकारी च आदित पालिचा, इन्फोएज इत्यस्य संस्थापकः संजीव बिखचन्दनी च उपस्थिताः आसन्, सम्बोधितवन्तः च। अस्मिन् कार्यक्रमे ३०० तः अधिकाः एन्जिल् निवेशकाः, १०० स्टार्टअप्स्, ३० यूनिकॉर्न्स्, अनेके अन्तर्राष्ट्रीयनिवेशकाः च आकर्षिताः, येन उद्यमिनः निवेशकैः उद्योगविशेषज्ञैः च सह संलग्नतायै एकं अद्वितीयं मञ्चं प्रदत्तम्

जेप्टो-संस्थायाः संस्थापकः आदितपलिचा महामारी-काले एकां स्थानीयकिराणा-परियोजनां केवलं वर्षत्रयेषु ३०,००० कोटिरूप्यकाणां कम्पनीरूपेण परिणतुं स्वस्य यात्रां साझां कृतवान् "जेप्टो-निर्माणस्य विगतत्रयवर्षेषु चिन्तयन् केवलं वर्षत्रयेषु ३०,००० कोटिरूप्यकाणां मूल्यस्य कम्पनीं निर्माय महाविद्यालयं त्यक्तवन्तयोः यात्रा केवलं २०२४ तमे वर्षे एकस्मिन् देशे एव भवितुम् अर्हति स्म : भारतम्" इति पलिचा टिप्पणीं कृतवान्