गुवाहाटी, पूर्वोत्तरे प्रथमवारं सफलं शवगुर्दाप्रत्यारोपणं गुवाहाटीनगरस्य सरकारीचिकित्सालये कृतम् इति असमस्य मुख्यमन्त्री हिमन्तविश्वसरमा शनिवासरे दावान् अकरोत्।

सः अवदत् यत् मस्तिष्कमृतस्य दुर्घटनापीडितस्य द्वौ वृक्कौ अद्यैव गौहाटी मेडिकल कॉलेज् एण्ड् हॉस्पिटल (GMCH) इत्यत्र द्वयोः व्यक्तियोः प्रत्यारोपणं कृतम्, यत्र द्वयोः रिसीवरयोः उत्तमं स्वस्थता अभवत्।

पत्रकारसम्मेलनं सम्बोधयन् सरमा अवदत् यत्, "जीएमसीएच-संस्थायां विगतषड्वर्षेभ्यः वृक्कप्रत्यारोपणं भवति। परन्तु प्रथमवारं मस्तिष्कमृतदातृणां वृक्कप्रत्यारोपणं सफलतया कृतम्, यस्य अनुमतिः अस्ति... परिवारं।"

जीएमसीएच् इत्यत्र पूर्वमेव एतादृशी प्रक्रिया प्रयत्नः कृतः, परन्तु सफलतां न प्राप्तवती इति अद्यैव स्वास्थ्यविभागं स्वीकृतवती सरमा अजोडत्।

सः दावान् अकरोत् यत् सर्वकारसञ्चालितचिकित्सालये सफला प्रक्रिया सम्पूर्णे ईशानप्रदेशे प्रथमा एतादृशी शववृक्कप्रत्यारोपणम् अस्ति।

शवप्रत्यारोपणे कार्यात्मकसञ्चारयुक्तस्य मस्तिष्कमृतदातुः, अथवा आकस्मिकहृदयमृत्युग्रस्तरोगिणां अङ्गानाम् निष्कासनं भवति ।

गुवाहाटीनिवासिनः दाता परागगोगोई इत्यस्याः वृक्कं स्वपरिवारस्य सहमत्या एव प्राप्तम्। गुवाहाटीनगरस्य ३८ वर्षीयस्य अमरबसफोरस्य, नगांवस्य २१ वर्षीयस्य पल्लबज्योतिदासस्य च एकैकं वृक्कं प्रत्यारोपितम्।

"एतादृशं विशालहृदयं दर्शयित्वा गोगोई-परिवारस्य वयं अत्यन्तं कृतज्ञाः स्मः। तेषां कृत्या द्वयोः व्यक्तियोः स्वस्थजीवनं सुनिश्चितं जातम्" इति सः अवदत्।

अङ्गदानार्थं परिवारान् प्रोत्साहयितुं आवश्यकतां बोधयन् मुख्यमन्त्री अवदत् यत्, "यदा कदापि परिवारः अग्रे आगच्छति तदा अस्माभिः सार्वजनिकरूपेण स्वीकारणीयम्। एतेन अङ्गदानविषये जागरूकता सृज्यते, अधिकाः जनाः अग्रे आगन्तुं च प्रोत्साहिताः भविष्यन्ति।

सः दुःखितः यत् अनेकेषु प्रसङ्गेषु यदा परिवाराः अङ्गदानार्थं समीपं गच्छन्ति तदा ते "प्रतिदानरूपेण किमपि" आग्रहयन्ति तथा च गोगोई इत्यस्य निकटजनानाम् उदात्तपदस्य कृते कृतस्य प्रशंसाम् अकरोत्

अन्येषु राज्येषु विशेषतः दक्षिणभारते एतादृशेषु प्रसङ्गेषु यकृत्-वृक्कयोः दानं कथं भवति इति सः उक्तवान्, यत्र चिकित्सालयेषु अभिप्रेतग्राहकानाम् सूची सज्जा भवति

सरमा उक्तवान् यत् यदि अङ्गदानं प्रोत्साहितं भवति तर्हि अवैधरूपेण अङ्गव्यापारः स्थगितुं शक्यते।

जीएमसीएच-स्थले अन्यत् अद्यतनं सफलतां आईवीएफ-प्रेरितं गर्भधारणं जातम् इति सी.एम.

अस्थि मज्जा प्रत्यारोपणस्य अन्यत् महत्त्वपूर्णं प्रक्रिया जीएमसीएच इत्यत्र अद्यतनकाले क्रियते, यत्र २८ प्रकरणाः पूर्वमेव सफलतया निबद्धाः सन्ति, सम्प्रति त्रयः अपि रोगिणः चिकित्सालये चिकित्सां प्राप्नुवन्ति इति सः अजोडत्।

"जीएमसीएच इदानीं यथार्थतया सुपर-स्पेशलिटी-अस्पतालं भवति। अपि च महेन्द्रमोहनचौधरी-अस्पताले (एमएमसीएच) (गुवाहाटीनगरे अपि) कार्यं सम्पन्नं जातं चेत् नगरे अधिकानि सुविधानि भविष्यन्ति" इति सीएम अवदत्।

सः अवदत् यत् एतेषु प्रतिष्ठानेषु आयुष्मानभारत इत्यादीनां स्वास्थ्यबीमायोजनानां समुचितप्रयोगेन राज्यसञ्चालितचिकित्सालयानाम् आर्थिकरूपेण स्वनिर्भरतां प्राप्तुं सर्वकारः कार्यं कुर्वन् अस्ति।

"यदि सर्वकारीयचिकित्सालयाः कार्डधारकाणां चिकित्सां कुर्वन्ति तर्हि तेषां प्रतिपूर्तिः सम्बन्धिताधिकारिभ्यः प्राप्स्यति। एतेन बहु सर्वकारीयधनस्य रक्षणं भविष्यति" इति सः अपि अवदत्।

सरमा इत्यनेन उक्तं यत् निजीचिकित्सालयेषु आयुष्मानभारतस्य तथा एतादृशानां सर्वकारीयस्वास्थ्यबीमायोजनानां उपयोगः नियन्त्रितः भविष्यति, सुपरविशेषतासेवाप्रदातृषु चिकित्सालयेषु एव सीमितः भविष्यति।

"अस्माभिः दृष्टं यत् अत्यन्तं सीमितसुविधायुक्ताः बहवः निजीचिकित्सालयाः स्वरोगिभ्यः अतीव सरलप्रक्रियाः प्रदातुं सर्वकाराद् प्रतिपूर्तिं दातुं जीवन्ति। एतत् स्थगितव्यम् अस्ति, वयं च तस्मिन् कार्यं कुर्मः" इति सः अजोडत्।