भोपालः, केन्द्रीयकृषिमन्त्री मध्यप्रदेशस्य पूर्वमुख्यमन्त्री च शिवराजसिंहचौहानस्य पुत्रः उक्तवान् यत् लोकसभानिर्वाचने भूस्खलितविजयानन्तरं स्वपितुः समक्षं "समग्रं दिल्ली प्रणामं करोति"।

चौहानस्य पुत्रः कार्तिकेयसिंहः शुक्रवासरे सीहोरमण्डलस्य बुधनीविधानसभाखण्डस्य भेरुण्डे जनसभां सम्बोधयन् एतत् वक्तव्यं दत्तवान्। टिप्पणीयाः विडियो विभिन्नदलानां नेतारः साझां कुर्वन्ति।

सद्यः एव आयोजिते लोकसभानिर्वाचने चौहानः राज्यस्य विदिशासीटात् विजयं प्राप्तवान्।

राज्यकाङ्ग्रेसप्रमुखः जीतू पटवारी इत्यनेन एतत् वक्तव्यं स्वाइप् कृत्वा उक्तं यत् अस्य अर्थः अस्ति यत् दिल्ली भयभीता अस्ति, दलस्य अन्तः असहमतिस्य भयम् अस्ति इति।

सिंहः स्वसम्बोधने बुधनीविधानसभासीटस्य जनान् अवदत् यत् ते सन्देशं प्रेषयितुं अद्भुतं कार्यं कृतवन्तः।

"अहं दिल्लीनगरे स्थित्वा एव प्रत्यागतवान्। पूर्वमपि अस्माकं नेता (चौहानः) मुख्यमन्त्रीरूपेण लोकप्रियः आसीत्। परन्तु मुख्यमन्त्री नासीत् तदा सः किमर्थं अधिकं लोकप्रियः अभवत् इति भाति" इति सः अवदत्।

"अधुना यदा अस्माकं नेता महतीं विजयं कृत्वा गतः तदा अद्य समग्रं दिल्ली अपि तस्य समक्षं प्रणामं करोति। सम्पूर्णा दिल्ली अपि तं जानाति, तं परिचिनोति, आदरं करोति। न केवलं देहली, काश्मीरतः कन्याकुमारीपर्यन्तं यदि वयं शीर्षनेतृणां गणनां कुर्मः।" तदा अस्माकं नेता शिवराजसिंहचौहानः सूचीयां भवति" इति सः अवदत्।

अमेरिकादेशस्य पेन्सिल्वेनियाविश्वविद्यालयस्य पूर्वविद्यार्थी कार्तिकेयसिंहः अपि निर्वाचने स्वपितुः समर्थनं कृत्वा बुधनीनिर्वाचनक्षेत्रस्य जनान् धन्यवादं दत्तवान्।

"प्रत्येकस्य सफलस्य पुरुषस्य पृष्ठतः एकः महिला अस्ति इति कथ्यते...किन्तु अहं वक्ष्यामि यत् तस्य क्षेत्रे स्त्रिया सह एकस्य नेतारस्य सफलतायाः पृष्ठे जनाः सन्ति" इति सः अवदत्।

कार्तिकेयसिंहस्य वक्तव्यस्य विषये स्वाइप् गृहीत्वा काङ्ग्रेसस्य पटवारी एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "शिवराजजी इत्यस्य युवराजः (राजकुमारः) वदति यत् दिल्ली भयभीता अस्ति। एतत् शतप्रतिशतम् सत्यम्। यतः, देशः अपि भयभीतं तानाशाहं पश्यति।" ध्यानपूर्वक।"

"दलस्य अन्तः असहमतिस्वरस्य भयम्, बृहत्नेतृणां विद्रोहस्य, गठबन्धनस्य प्रबन्धनस्य, सर्वकारस्य समर्थनस्य न्यूनतायाः, कुर्सीया: पादौ कम्पयितुं च भयम् अस्ति" इति सः अवदत्।

विदिशालोकसभासीटं ८.२० लक्षाधिकमतानां अन्तरेण जित्वा शिवराजसिंहचौहानः नरेन्द्रमोदी ३.० मन्त्रिमण्डले कृषिमन्त्री नियुक्तः।

विदिशासीटतः लोकसभानिर्वाचने विजयं प्राप्य चौहानः बुधनीविधानसभासीटात् विधायकपदं त्यक्तवान् ।

संभावना अस्ति यत् बुधनी इत्यस्य उपनिर्वाचनं शीघ्रमेव घोषितं भविष्यति तथा च कार्तिकेयसिंहः शिवराजसिंहचौहानस्य पुत्रः इति कारणेन भाजपायाः स्वाभाविकः विकल्पः इति मन्यते।