नवीदिल्ली, केन्द्रसर्वकारस्य राजकोषीयघातः २०२४-२५ तमस्य वर्षस्य मे-अन्ते वार्षिक-अनुमानानाम् ३ प्रतिशतं एव आसीत्, यत् वित्तवर्षस्य प्रथमद्वयमासम् आसीत् यस्मिन् काले लोकसभानिर्वाचनस्य कारणेन आदर्श-आचार-संहिता स्थापिता आसीत्

वित्तक्षयः अथवा सर्वकारस्य व्ययस्य राजस्वस्य च अन्तरं पूर्ववित्तीयवर्षस्य प्रथममासद्वये २०२३-२४ तमस्य वर्षस्य बजट-अनुमानस्य (बीई) ११.८ प्रतिशतं आसीत्

चालूवित्तवर्षस्य (२०२४-२५) कृते सर्वकारेण वित्तक्षयस्य अनुमानं सकलराष्ट्रीयउत्पादस्य ५.१ प्रतिशतं अर्थात् १६,८५,४९४ कोटिरूप्यकाणां भवति ।

लेखानां महानियंत्रकेन (सीजीए) प्रकाशितस्य आँकडानुसारं अप्रैल-मे २०२४ मध्ये राजकोषीयघातः ५०,६१५ कोटिरूप्यकाणि अथवा बीई २०२४-२५ तमस्य वर्षस्य ३ प्रतिशतं आसीत् गतवित्तवर्षस्य तदनुरूपकाले तस्य वर्षस्य बीई इत्यस्य ११.८ प्रतिशतं आसीत् ।

शुद्धकरराजस्वं ३.१९ लक्षकोटिरूप्यकाणि अथवा बीई २०२४-२५ तमस्य वर्षस्य १२.३ प्रतिशतं आसीत् । तदनुरूपे काले बीई २०२३-२४ तमस्य वर्षस्य ११.९ प्रतिशतं आसीत् ।

२०२४ तमस्य वर्षस्य मे-मासस्य अन्ते कुलव्ययः ६.२३ लक्षकोटिरूप्यकाणि अथवा अस्य वित्तवर्षस्य बीई इत्यस्य १३.१ प्रतिशतं आसीत् । वर्षपूर्वकाले बीई इत्यस्य १३.९ प्रतिशतं आसीत् ।

सामान्यतया निर्वाचनआयोगः आचरणस्य प्रतिरूपं स्थापयति चेत् नूतनपरियोजनासु व्ययस्य करणात् सर्वकारः निवृत्तः भवति ।

२०२३-२४ मध्ये केन्द्रसर्वकारस्य सकलराष्ट्रीयउत्पादस्य ५.६ प्रतिशतं वित्तघातः पूर्वानुमानानाम् अपेक्षया ५.८ प्रतिशतं श्रेष्ठः आसीत् यतः अधिकराजस्वसाक्षात्कारः न्यूनव्ययः च अभवत्

राजकोषीयदायित्व-बजट-प्रबन्धन-अधिनियमस्य अनुसारं २०२५-२६ तमे वर्षे ४.५ प्रतिशतं राजकोषीय-घातं प्राप्तुं सर्वकारस्य योजना अस्ति ।