छत्रपति सम्भाजीनगर, महाराष्ट्रस्य बीड्-नगरे पुलिस-भर्ती-अभियानस्य भागं ग्रहीतुं आगतस्य एकस्य पुरुषस्य शुक्रवासरे सिरिन्ज-सहितं "संदिग्धं" शीशकं जप्तम् इति एकः अधिकारी अवदत्।

तस्य अभियाने भागं ग्रहीतुं अनुमतिः अस्ति किन्तु अस्य जब्धस्य अन्वेषणप्रतिवेदनस्य आगमनानन्तरं तस्य परिणामस्य निर्णयः भविष्यति इति बीडपुलिसअधीक्षकः नन्दकुमारठाकुरः पत्रकारैः उक्तवान्।

"अभ्यर्थीनां पुटस्य अनिवार्यपरीक्षायाः समये अस्माभिः सिरिन्जयुक्तं शङ्कितं शीशकं प्राप्तम्। अभ्यर्थिनः रक्तस्य नमूनानि गृहीताः। खाद्यऔषधप्रशासनस्य (FDA) अधिकारिणः प्रकरणस्य अन्वेषणं करिष्यन्ति। वयं 1990 तमस्य वर्षस्य निष्कर्षाणाम् आधारेण कार्यं करिष्यामः एतत् अन्वेषणम्" इति एसपी अवदत्।

महाराष्ट्रपुलिसस्य १७,४७१ हवलदारपदानि पूरयितुं राज्यव्यापीरूपेण १७.७६ आकांक्षिणः भागं गृह्णन्ति। १९ जून दिनाङ्के आरब्धम् ।