इन्स्टाग्रामे स्वस्य पोस्ट् इत्यस्य अनुसारं जानुना चोटकारणात् प्रतियोगितायाः २०२२ संस्करणं न त्यक्तवान् जडेजा लिखितवान् यत् सः एकदिवसीय-परीक्षासु देशस्य प्रतिनिधित्वं निरन्तरं करिष्यति। “कृतज्ञतायाः पूर्णहृदयेन अहं टी-२० अन्तर्राष्ट्रीयक्रीडाभ्यः विदां करोमि। गर्वेण द्रुतगतिः धीरः अश्वः इव अहं स्वदेशाय सर्वदा सर्वोत्तमं दत्तवान् अन्येषु प्रारूपेषु अपि करिष्यामि ” इति ।

“टी-२० विश्वकप-विजयं स्वप्नम् आसीत्, मम टी-२० अन्तर्राष्ट्रीय-क्रीडायाः पराकाष्ठा आसीत् । स्मृतीनां, जयजयकारस्य, अचञ्चलसमर्थनस्य च कृते धन्यवादः। जय हिन्द रविन्द्रसिंह जडेजा” इति उक्तवान् ।

२००९ तमे वर्षे श्रीलङ्काविरुद्धं पदार्पणात् आरभ्य जडेजा भारतस्य कृते ७४ टी-२०-क्रीडाः क्रीडितवान्, २१.४५ इति औसतेन ५१५ धावनाङ्कान्, १२७.१६ स्ट्राइक-रेट् च कृतवान्, क्षेत्रे २८ कैच्-ग्रहणं च विहाय कन्दुकेन सह सः २९.८५ औसतेन ५४ विकेट्, ७.१३ स्ट्राइक-रेट् च गृहीतवान् ।