नीमच (सांसद), मध्यप्रदेशस्य नीमचमण्डले कृषिउत्पादविपण्ये चोरीविषये शङ्केन जनानां समूहेन ३६ वर्षीयः पुरुषः पूर्णतया जनदृष्ट्या मर्दितः ततः तस्य शिरः श्मश्रुः च आंशिकरूपेण मुण्डितः, पुलिस शुक्रवासरे उक्तवान्।

नवसङ्ख्यायुक्तः अभियुक्तः गुरुवासरे मण्डलमुख्यालयात् प्रायः ३० किलोमीटर् दूरे मनसानगरस्य कृषिउपजमण्डी इत्यत्र पीडितायाः मङ्गिलालधकादस्य उपरि आक्रमणं कृत्वा अपमानजनकं व्यवहारं कुर्वन् तस्य विडियो कृत्वा सामाजिकमाध्यमेषु अपलोड् कृतवान्।

ढाकाद् इत्यनेन उक्तं यत् कृषिउत्पादविपण्यतः सर्षपं चोरयति इति शङ्का इति कारणेन केचन व्यापारिणः सहितैः अभियुक्तैः सः आक्रमितः अपमानितः च।

नीमचस्य पुलिस अधीक्षकः अंकित जायसवालः अवदत् यत् गुरुवासरे सायं घटना प्रकाशे आगता एव सः उपविभागीयपुलिसपदाधिकारिणः (एसडीओपी) कार्यवाही कर्तुं आह।

ढकाडस्य शिकायतया नवजनानाम् विरुद्धं प्रकरणं पंजीकृतम् अस्ति, यत्र प्रमुखाभियुक्तः विपिन् बिर्ला, घनश्याम इति नाई च पीडितायाः शिरः श्मश्रुं च आंशिकरूपेण मुण्डनं कृतवान्।

तेषां विरुद्धं आईपीसी धारा २९४ (दुरुपयोगः), १४७ (दङ्गा), ३५५ (व्यक्तिस्य अपमानार्थं आपराधिकबलस्य उपयोगः) च आरोपः कृतः इति जयसवालः अजोडत्।

अभियुक्तानां ग्रहणार्थं मनुष्यमृगया आरब्धा इति पुलिस-अधिकारी अजोडत्।