भुवनेश्वरः, रथयात्रापर्वस्य भागरूपेण रथात् मन्दिरं प्रति बहिः नेतुम् आसीत् तदा मंगलवासरे पुरीजगन्नाथमन्दिरस्य न्यूनातिन्यूनं नव सेवकाः घातिताः इति एकः अधिकारी अवदत्।

नवसु पञ्च जनाः चिकित्सालये प्रवेशिताः, अन्ये चत्वारः मामूली चोटिताः इति पुरीमण्डलाधिकारी सिद्धार्थशंकरस्वैनः अवदत्।

गुण्डीचामन्दिरं प्रति नेतुम् भगवान् बलभद्रस्य रथात् गुरुकाष्ठमूर्तिं अवतारयमाणा आसीत् तदा एषा दुर्घटना अभवत् ।

एषः 'पहाण्डी' संस्कारः इति प्रसिद्धः । प्रतिमां वहन्तः आसन् तेषां नियन्त्रणं नष्टम् इति भासते ।

मुख्यमन्त्री मोहनचरण माझी इत्यनेन अस्य घटनायाः विषये चिन्ता प्रकटिता विधिमन्त्री पृथ्वीराज हरिश्चन्दनं तत्क्षणं पुरी भ्रमणं कृत्वा समुचितं कदमम् अङ्गीकुर्वन्तु इति निर्देशः दत्तः।

पुरी जगन्नाथमन्दिरं राज्यसर्वकारस्य विधिविभागस्य अन्तर्गतम् अस्ति ।

मुख्यमन्त्री आहतानाम् सेवकानां शीघ्रं स्वस्थतां इच्छति स्म ।

भ्रातृदेवतानां - भगवान् जगन्नाथस्य, देवीसुभद्रा, भगवान् बलभद्रस्य च संस्कारः दुर्घटनायाः अनन्तरं शीघ्रमेव पुनः आरब्धः, सर्वाणि मूर्तिः गुण्डीचामन्दिरस्य अन्तः नीतानि च।

ते ‘बहुडाजात्रा’ अथवा १५ जुलै दिनाङ्के पुनरागमनकारमहोत्सवपर्यन्तं गुण्डीचामन्दिरे एव तिष्ठन्ति।