बेङ्गलूरु, रियल्टी फर्म पुरवंकरा लिमिटेड् इत्यनेन मंगलवासरे उक्तं यत् ९०० कोटिरूप्यकाणां आवासपरियोजनायाः विकासाय बेङ्गलूरुनगरे ७.२६ एकर् भूमिः अधिग्रहीतवती अस्ति।

नियामकदाखिले कम्पनी बेङ्गलूरुदेशस्य हेब्बागोडीनगरे भूमिपार्सलस्य अधिग्रहणस्य विषये सूचितवती । तया सौदानां मूल्यं न प्रकटितम् अपि च कम्पनी भूमिं साक्षात् क्रीतवती वा गृहस्वामी सह साझेदारीम् अकरोत् वा इति अपि न साझां कृतवान् ।

परियोजनायाः विक्रयणयोग्यक्षेत्रं प्रायः ७.५ लक्षवर्गफीट् भविष्यति, यत्र सम्भाव्यविक्रयबुकिंगमूल्यं अथवा सकलविकासमूल्यं (जीडीवी) ९०० कोटिरूप्यकाणां अधिकं भविष्यति।

कम्पनी अद्यैव मुम्बईनगरस्य ठाणे-नगरस्य घोडबुण्डर्-मार्गे, लोकाण्डवाला-नगरे च १२.७५ एकर्-भूमिः अधिग्रहणस्य घोषणां कृतवती, यस्य कुलजीडीवी ५५०० कोटिरूप्यकाणां सम्भाव्यते

पृथक् दाखिले कम्पनी सूचितवती यत् तस्याः सहायककम्पनी प्रोविडेण्ट् हाउसिंग् लिमिटेड् इत्यनेन कर्नाटकस्य बेङ्गलूरु ग्रामीणे स्थिते बोटानिको परियोजनायां भूमिस्य स्वामिनः भागः, कैपेला परियोजनायां यूनिटस्य स्वामिनः भागः च क्रीतवान्। परियोजनाद्वये स्वामिनः भागं प्राप्तुं कुलविचारः २५० कोटिरूप्यकाणि भवति ।