नवीदिल्ली, काङ्ग्रेसेन शनिवासरे आग्रहः कृतः यत् पुनः चिकित्साप्रवेशपरीक्षा NEET-UG करणीयम्, सर्वोच्चन्यायालयस्य निरीक्षणे सर्वेषां "कागजलीकघोटालानां" सम्यक् अन्वेषणं करणीयम्।

कथितकदाचारस्य विषये विवादग्रस्तस्य NEET-UG 2024 इत्यस्य रद्दीकरणस्य वर्धमानस्य कोलाहलस्य मध्यं केन्द्रेण राष्ट्रियपरीक्षणसंस्थायाः च शुक्रवासरे सर्वोच्चन्यायालये उक्तं यत् गोपनीयतायाः बृहत्प्रमाणस्य उल्लङ्घनस्य किमपि प्रमाणं विना तस्य परित्यागः प्रतिकूलः भविष्यति यतः तत् लक्षशः इमान्दारानाम् अभ्यर्थीनां "गम्भीररूपेण खतरे" स्थापयितुं शक्नोति।

एमबीबीएस, बीडीएस, आयुश इत्यादिषु सम्बद्धेषु पाठ्यक्रमेषु प्रवेशार्थं राष्ट्रियपात्रता-सह-प्रवेशपरीक्षा-स्नातक-(NEET-UG) इति आयोजनं कुर्वती राष्ट्रियपरीक्षणसंस्था (एनटीए) तथा च केन्द्रीयशिक्षामन्त्रालयः मीडिया-केन्द्रे एव अस्ति मे ५ दिनाङ्के आयोजिते परीक्षायां प्रश्नपत्रस्य लीकतः नकलपर्यन्तं कथितानां बृहत्परिमाणस्य कदाचारस्य विषये छात्रैः राजनैतिकदलैः च बहसः विरोधः च।

हिन्दीभाषायां 'X' इति विषये एकस्मिन् पोस्ट् मध्ये काङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुन खर्गे उक्तवान् यत् मोदीसर्वकारेण सर्वोच्चन्यायालये उक्तं यत् NEET-UG इत्यत्र कोऽपि कागदः लीक् न जातः।

"एतत् प्रकटं असत्यं लक्षशः युवानां कृते कथ्यते। तेषां भविष्यं नष्टं भवति" इति खर्गे अवदत्।

काङ्ग्रेसनेता दर्शितवान् यत् शिक्षामन्त्रालयेन उक्तं यत् "कतिपयेषु स्थानेषु एव अनियमिता वा वञ्चना वा अभवन्" परन्तु एतत् "भ्रमजनकम्" इति।

भाजपा-आरएसएस इत्यनेन सम्पूर्णशिक्षाव्यवस्थायाः नियन्त्रणं कृत्वा "शिक्षामाफिया" इत्यस्य प्रचारः कृतः इति सः दावान् अकरोत्।

एनसीईआरटी पुस्तकानि वा परीक्षेषु लीकेजं वा भवतु, मोदीसर्वकारः अस्माकं शिक्षाव्यवस्थां नाशयितुं प्रवृत्तः अस्ति इति खर्गे आरोपितवान्।

"नीट्-यूजी पुनः संचालितव्या इति वयं पुनः आग्रहं कुर्मः। पारदर्शकरूपेण अन्तर्जालद्वारा संचालितव्यः" इति सः अवदत्।

खर्गे इत्यनेन अपि आग्रहः कृतः यत् सर्वोच्चन्यायालयस्य निरीक्षणे सर्वेषां "कागज-लीक-घोटालानां" सम्यक् अन्वेषणं करणीयम्, अपराधिनां विरुद्धं च कठोर-कार्यवाही करणीयम् इति

मोदीसर्वकारः स्वस्य दुष्कृतेभ्यः पलायितुं न शक्नोति इति सः 'X' इत्यत्र अवदत्।

केन्द्रीयशिक्षामन्त्रालयेन एनटीए च पृथक् पृथक् शपथपत्राणि दाखिलानि येषु विवादेन पीडितायाः परीक्षायाः परित्यागः, पुनः परीक्षणं, न्यायालयेन निरीक्षितं च तत्र सम्बद्धानां विषयानां सम्पूर्णस्य अन्वेषणस्य च आग्रहः कृतः अस्ति।

तेषां प्रतिक्रियासु ते अवदन् यत् देशस्य प्रमुखा अन्वेषणसंस्था सीबीआइ इत्यनेन विभिन्नेषु राज्येषु पञ्जीकृताः प्रकरणाः स्वीकृताः।