पुणे, महाराष्ट्रस्य पुणे अन्तर्राष्ट्रीयविमानस्थानके विमानस्य आसनस्य अधः पाइपमध्ये निगूढं ७८ लक्षरूप्यकाणां सुवर्णपेस्टं जप्त्वा सीमाशुल्कस्य अन्वेषकाः एकं यात्रिकं गृहीतवन्तः इति गुरुवासरे अधिकारिणः अवदन्।

प्रोफाइलिंग् इत्यस्य आधारेण बुधवासरे दुबईतः आगच्छन्तं यात्रिकं अवरुद्धं किन्तु तस्य व्यक्तिगत अन्वेषणे वा सामानपरीक्षायां वा आक्षेपार्हं किमपि न प्राप्तम् इति ते अवदन्।

"यतो हि यात्रिकस्य व्यवहारः अतीव शङ्कितः आसीत्, तस्मात् सः पृष्टः यत् सः विमाने किमपि गोपितवान् वा इति। यतः तस्य उत्तरैः अधिकं शङ्का उत्पन्ना, तस्मात् तस्य आसनं विमानस्य अन्ये च कतिचन स्थानानि अन्वेषितानि। अन्वेषणकाले एकः पुटः सः यत्र उपविष्टः आसीत् तस्य आसनस्य अधः एकस्मिन् नलिके निगूढं सुवर्णपिष्टं प्राप्तम्" इति सीमाशुल्कस्य एकः अधिकारी अवदत्।

१०८८.३ ग्रामभारस्य ७८ लक्षरूप्यकाणां मूल्यस्य २४ कैरेट् सुवर्णं जप्तम् इति अधिकारी अवदत्।